"अयादिसन्धिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सन्धिः स्वरसन्धिः अयादिसन्धि/यान्तावान्तादेशसन्धिः
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
स्वरसन्धिः
[[सन्धि]]''स्वरसन्धिः''
१.अयादिः सन्धिः(अय् आय् अव् आव्)
'''१.अयादिः सन्धिः(अय् आय् अव् आ'''व्)
1. ए + स्वरः=अय्
1. ए + स्वरः=अय्
2. ऐ + स्वरः=आय्
2. ऐ + स्वरः=आय्
पङ्क्तिः ६: पङ्क्तिः ६:
4. औ + स्वरः=आव्
4. औ + स्वरः=आव्
एकारस्य स्थाने अय् ऐकारस्य स्थाने आय् ओकारस्य स्थाने अव् औकारस्य स्थाने आव् च क्रमेण आदेशाःभवन्ति ।
एकारस्य स्थाने अय् ऐकारस्य स्थाने आय् ओकारस्य स्थाने अव् औकारस्य स्थाने आव् च क्रमेण आदेशाःभवन्ति ।

ने +अनम्= न् + ए + अनम्
ने +अनम्= न् + ए + अनम्
न् + अय् + अनम्
न् + अय् + अनम्
नयनम्
नयनम्
नै + इका= न् +ऐ +इका
नै + इका= न् +ऐ +इका
न् + आय् +इका
न् + आय् +इका
नायिका
नायिका
भो +अनम् = भ् +ओ + अनम्
भो +अनम् = भ् +ओ + अनम्
भ् +अव् +अनम्
भ् +अव् +अनम्
भवनम्
भवनम्
भौ +उकः =भ् +औ +उकः
भौ +उकः =भ् +औ +उकः
भ् + आव् + उकः
भ् + आव् + उकः
भावुकः
भावुकः

उदाहरणानि
उदाहरणानि
1.शयनम्= शे +अनम्
1.शयनम्= शे +अनम्

०६:५८, १ जनवरी २०१४ इत्यस्य संस्करणं

सन्धिस्वरसन्धिः १.अयादिः सन्धिः(अय् आय् अव् आव्) 1. ए + स्वरः=अय् 2. ऐ + स्वरः=आय् 3. ओ + स्वरः=अव् 4. औ + स्वरः=आव् एकारस्य स्थाने अय् ऐकारस्य स्थाने आय् ओकारस्य स्थाने अव् औकारस्य स्थाने आव् च क्रमेण आदेशाःभवन्ति ।

ने +अनम्= न् + ए + अनम् न् + अय् + अनम् नयनम्

नै + इका= न् +ऐ +इका न् + आय् +इका नायिका

भो +अनम् = भ् +ओ + अनम् भ् +अव् +अनम् भवनम्

भौ +उकः =भ् +औ +उकः भ् + आव् + उकः भावुकः

उदाहरणानि 1.शयनम्= शे +अनम् 2.सै +अकः =सायकः 3.भवनम्=भो +अनम् 4. द्वावपि= द्वौ +अपि

एतेषां पदानां सन्धिविच्छेदं कुरुत-

1. उभावेवः 2. गायकः 3. गायतु 4. गुरवे 5. गुरावागते 6. तरवे 7. तावत्र 8. तावेव 9. द्वावपि 10. धावकः 11. ध्यायतः 12. नाववतु 13. नाविकः 14. पर्वताविव 15. पावकः 16. प्रभवेहि 17. प्रभावागच्छ 18. बालकावेव 19. भवति 20. भवतु 21. भानवे 22. भावुकः 23. मुनयिह 24. मुनये 25. मुनावासीने 26. रात्रावागते 27. रावणः 28. शयनम् 29. शिशिरवसन्तौ 30. हरयिह

"https://sa.wikipedia.org/w/index.php?title=अयादिसन्धिः&oldid=257922" इत्यस्माद् प्रतिप्राप्तम्