"काम्यानां कर्मणां न्यासं..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up, added underlinked tag using AWB
No edit summary
पङ्क्तिः ६: पङ्क्तिः ६:
:'''सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥'''
:'''सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥'''


अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्वितीयः(२) श्लोकः ।
==पदच्छेदः==
==पदच्छेदः==
काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः सर्वकर्मफलत्यागं प्राहुः त्यागं विचक्षणाः ॥ २ ॥
काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः सर्वकर्मफलत्यागं प्राहुः त्यागं विचक्षणाः ॥ २ ॥

०७:५९, १८ नवेम्बर् २०१४ इत्यस्य संस्करणं

गीतोपदेशः

श्रीभगवानुवाच -

काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्वितीयः(२) श्लोकः ।

पदच्छेदः

काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः सर्वकर्मफलत्यागं प्राहुः त्यागं विचक्षणाः ॥ २ ॥

अन्वयः

काम्यानां कर्मणां न्यासं सन्न्यासं कवयः विदुः । सर्वकर्मफलत्यागं विचक्षणाः त्यागं प्राहुः ।

पदार्थः

काम्यानाम् = फलमुद्दिश्य क्रियमाणानाम्
कर्मणाम् = क्रियाणाम्
न्यासम् = परित्यागम्
कवयः = पण्डिताः
विदुः = आचक्षते
विचक्षणाः = विवेकिनः
सर्वकर्मफलत्यागम् = सकलकर्मप्रयोजनपरित्यागम्
प्राहुः = कथयन्ति ।

तात्पर्यम्

फलमुद्दिश्य क्रियमाणानां कर्मणां परित्यागं सन्न्यासः इति पण्डिताः आचक्षते । सर्वकर्म - प्रयोजनपरित्यागं विवेकिनः त्यागः इति कथयन्ति ।

सम्बद्धसम्पर्कतन्तुः