काम्यानां कर्मणां न्यासं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः

श्रीभगवानुवाच -

काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्वितीयः(२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः सर्वकर्मफलत्यागं प्राहुः त्यागं विचक्षणाः ॥ २ ॥

अन्वयः[सम्पादयतु]

काम्यानां कर्मणां न्यासं सन्न्यासं कवयः विदुः । सर्वकर्मफलत्यागं विचक्षणाः त्यागं प्राहुः ।

शब्दार्थः[सम्पादयतु]

काम्यानाम् = फलमुद्दिश्य क्रियमाणानाम्
कर्मणाम् = क्रियाणाम्
न्यासम् = परित्यागम्
कवयः = पण्डिताः
विदुः = आचक्षते
विचक्षणाः = विवेकिनः
सर्वकर्मफलत्यागम् = सकलकर्मप्रयोजनपरित्यागम्
प्राहुः = कथयन्ति ।

अर्थः[सम्पादयतु]

फलमुद्दिश्य क्रियमाणानां कर्मणां परित्यागं सन्न्यासः इति पण्डिताः आचक्षते । सर्वकर्म - प्रयोजनपरित्यागं विवेकिनः त्यागः इति कथयन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]