"न्यायसुधा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः ४: पङ्क्तिः ४:
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]

१२:१७, २ आगस्ट् २०१५ इत्यस्य संस्करणं

एषा न्यायसुधा मध्वाचार्यकृत-अनुव्याख्यानस्य टीका ।एतेषां सर्वासु टीकासु न्यायसुधायाः प्रथा अवर्णनीया एव । सुधा वा पठनीया वसुधा वा पालनीया इति उद्घोषः सुधायाः वैशिष्ट्यं प्रकटयति । न्यायसुधां अधीतः एव विद्वांसः इति माध्वेषु व्यवहारः । ‎

"https://sa.wikipedia.org/w/index.php?title=न्यायसुधा&oldid=303878" इत्यस्माद् प्रतिप्राप्तम्