"फुफ्फुसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
प्राणिविज्ञानसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः २: पङ्क्तिः २:
[[चित्रम्:Diafragma ademhaling hebrew.gif|thumb|left|150px|श्वासोच्छ्वासावसरे फुफ्फुसयोः सङ्ग्कुचनं विकसनं च]]
[[चित्रम्:Diafragma ademhaling hebrew.gif|thumb|left|150px|श्वासोच्छ्वासावसरे फुफ्फुसयोः सङ्ग्कुचनं विकसनं च]]


अयं '''फुफ्फुसः''' स्यूतसदृशं [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । [[मनुष्यः|मनुष्य]]शरीरेषु द्वौ फुफ्फुसौ स्तः । तौ [[वक्षःस्थलम्|वक्षःस्थले स्थितौ । एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति । अनयोः वर्त्योः परिवृत्तिः भवति । फुफ्फुसः शरीरस्य अन्तर्भागे भवति ।
अयं '''फुफ्फुसः''' स्यूतसदृशं [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । [[मनुष्यः|मनुष्य]]शरीरेषु द्वौ फुफ्फुसौ स्तः । तौ [[वक्षःस्थलम्|वक्षःस्थले स्थितौ । एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति । अनयोः वर्त्योः परिवृत्तिः भवति । फुफ्फुसः शरीरस्य अन्तर्भागे भवति ।


==बाह्यसम्पर्कतन्तुः==
==बाह्यसम्पर्कतन्तुः==
पङ्क्तिः १०: पङ्क्तिः १०:
[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:प्राणिविज्ञानसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]

०८:२०, १४ डिसेम्बर् २०१५ इत्यस्य संस्करणं

मनुष्यफुफ्फुसौ
श्वासोच्छ्वासावसरे फुफ्फुसयोः सङ्ग्कुचनं विकसनं च

अयं फुफ्फुसः स्यूतसदृशं शरीरस्य किञ्चन अङ्गम् अस्ति । मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः । तौ [[वक्षःस्थलम्|वक्षःस्थले स्थितौ । एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति । अनयोः वर्त्योः परिवृत्तिः भवति । फुफ्फुसः शरीरस्य अन्तर्भागे भवति ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=फुफ्फुसः&oldid=340158" इत्यस्माद् प्रतिप्राप्तम्