"१९०४" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चित्रसारमञ्जूषे नावश्यके using AWB
== सम्बद्धाः लेखाः == using AWB
पङ्क्तिः ८३: पङ्क्तिः ८३:


[[nv:1901 – 1950]]
[[nv:1901 – 1950]]

== सम्बद्धाः लेखाः ==

* [[भारतीयकालमानः]]
* [[ज्योतिषशास्त्रम्]]
* [[संस्कृतम्]]
* [[भारतम्]]

१४:२७, २१ फेब्रवरी २०१७ इत्यस्य संस्करणं

बाल्टिमोर् अग्नि दुरन्तः
फेब्रवरि ७ १९०४
फेब्रवरि ७ १९०४
जे एन् टाटा
महा उद्यमपतेः दिवङ्गतः
महा उद्यमपतेः दिवङ्गतः
रोर्बट् ओप्पन्हेमर्।
रोर्बट् ओप्पन्हेमर् विङ्नॅनस्य जन्मदिनम्।
रोर्बट् ओप्पन्हेमर् विङ्नॅनस्य जन्मदिनम्।
१९०४ ओलिम्पिक्स्
सैन्त् लूयिस्, अमेरिक
सैन्त् लूयिस्, अमेरिक
युद्ध्ः
यालु नदी युद्धः
यालु नदी युद्धः

१९०४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे आर्थर् हार्डर् नामकः ब्रिटन्-जीवविज्ञानी "कोएन्जैम्" संशोधितवान् ।
आर्थर् हार्डर्
कोएन्जैम् संशोधकः आर्थर् हार्डर्
कोएन्जैम् संशोधकः आर्थर् हार्डर्
अस्मिन् वर्षे केम्ब्रिड्ज्विश्वविद्यालयस्य प्राध्यापकः जार्ज् नटाल् नामकः आधुनिकस्य मनवस्य तथा च आफ्रिकादेशस्य कपीनां च सम्बन्धस्य अभ्यासार्थं रक्तसमूहान् एव आधाररूपेण स्वीकृतवान् ।
अस्मिन् वर्षे रष्यादेशस्य जीवविज्ञानी इवान् पेत्रोविच् पाव्लोव् "जीर्णाङ्गानाम् उत्तेजने आहारस्य तथा च गन्धस्य पात्र"स्य संशोधनार्थं "नोबेल्"प्रशस्त्या पुरस्कृतः ।
अस्मिन् वर्षे भारतस्य महान् दार्शनिकः श्री अरविन्दः बरोडा कलाशालायाः उपाध्यक्षः अभवत् ।
अस्मिन् वर्षे भारतस्य महा-उद्यमपतेः रतनटाटा इत्यस्य पिता जे. एन्. टाटा दिवङ्गतः ।

जन्मानि

अस्मिन् वर्षे कन्नडस्य महान् हास्यकविः "राशी" इत्येव प्रसिद्धः, "कोरवञ्जि" नामिकायाः हास्यपत्रिकायाः संस्थापकः रा शिवराम् जन्म प्राप्नोत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अस्मिन् वर्षे अक्टोबर्-मासस्य २ दिनाङ्के भारतस्य भूतपूर्वः प्रधानमन्त्री, स्वातन्त्र्ययोद्धा, भारतरत्नविभूषितः लालबहादुरशास्त्री जन्म प्राप्नोत् ।
अस्मिन् वर्षे डिसेम्बर्-मासस्य २९ तमे दिनाङ्के राष्ट्रकविः, "ज्ञानपीठ", "पद्मभूषण", "पद्मविभूषण", केन्द्रसाहित्य-अकादमी", "कर्णाटकरत्न" इत्यादिभिः प्रशस्तिभिः पुरस्कृतः कुवेम्पु जन्म प्राप्नोत् ।
कुप्पळ्ळि वेन्कटप्प पुट्टप्प
राष्ट्रकवि कुवेम्पु (१९०४-१९९४)
राष्ट्रकवि कुवेम्पु (१९०४-१९९४)

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

"https://sa.wikipedia.org/w/index.php?title=१९०४&oldid=411549" इत्यस्माद् प्रतिप्राप्तम्