"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
अस्माकं सेनाः
मम नाम तन्वी अस्ति। मम पितुः नाम श्रीमान लक्ष्मि नारायण अस्ति। मम मातुः नाम श्रीमती प्रसन्थि अस्ति।मम भगिन्याः नाम श्री विद्या अस्ति। अहम् नगरे ह्य्देरबद वसामि। मम जन्मस्थालः ह्य्देरबद अस्ति अहम्। छात्रःअस्मि। मम विद्यालयस्य नाम च्रिस्त उनिवेर्सित्य अस्ति। मम जन्मतिथि २९ जुने २००४ अस्ति। अस्माकं देशस्य नाम इन्दिअ अस्ति। आहें २ब्बद् कक्षायां पठामि I आहें १७ वर्षस्य अस्ति । अहम् एकः/एका छात्रः/छात्रा अस्मि। अहं पाठशालां गच्छामि। अहम कक्षायां पठामि। अहं पाठशालायां विविधविषयान् पठामि। मम प्रियः विषयः संस्कृतम् अस्ति। अहं क्रीडाङ्गणे नित्यं क्रीडामि। फ़ॊत्बल्ल् क्रीडा मह्यम् अतीव रोचते। मम प्रियह मित्राह अदिति अस्ति ।
युद्धं किल भीषणं कृत्यं विश्व शान्त्यै भीतिप्रदं च किन्तु यदा कश्चिच्छ्शत्रुः राष्ट्रस्य अखन्दतां एकतां सर्वभोउमिकतम् च विनाशयितुम् इच्छति युद्धं अति आवशक्यं । राष्ट्ररक्षायै सेनया महत्वं सर्वे एव जानन्ति । भारतीय सैनिकायां शोउर्यम् साहसम् द्रुढसङ्कल्पश जगति पप्रसिद्धः । प्राचीनकालादेव भारते क्षत्रियाणां सैनिकानां च युद्धभूमौ युद्धं कुर्वतां प्रानत्यागः नितरां प्रश्चम्सितो वर्तते -

द्वाविमौ पुरुषौ लोके सॊर्यमन्दलभोदिनौ ।
पारिव्रडू योगयुक्तश्च रणश्चभिमुखे हतः ।।

आधुनिक शस्त्रशास्त्रैः सज्जाय अस्माकं सेनया गोउरवशलिनी परम्परा विद्यते । बहुवारं त्वया स्वशक्तेः गोउरवस्य च परिचयः प्रदत्तः । अस्माकं सैनिकाः सैन्यादिकारिनश्च नितरां कुशलाः साहसिनश्च व वव्यावहारिकद्रुष्टया अस्माकं सेन त्रिधा सङ्घटिता स्थालसेना वायुसेना जलसेना च ।

स्थालसेना-
स्थासेना बृहत्तमा वर्तते । सेनायां विभिन्नपदाधिकारिणे भवन्ति । अस्याः सर्वोच्च अधिकारी सेनापतिर्भवति व स्थल सेनायां दोन्गरा राजपूत मराठ जाट गोरखा सैनिकाः विरितायै अतीव प्रसिद्धाः ये निजप्राणानपि अविगणय्य राष्त्ररक्षायै सर्वदा तत्परास्तिश्टन्ति ।

वायुसेन
वायुसेन अपि आधुनिककोपकरणैः सुसज्जिता विद्यते । वयुसेनायामपि अनेके पदाधिकारिणो भवन्ति । सर्वोच्च अधिकारी वायुसेनाध्यक्षः भवति । वायुयानेषु संलज्ञैः प्रक्षेप्णास्त्रे शत्रुषु प्रहारः क्रियते । अस्माकं रेदार व्यवस्थापि सुद्रुढा विध्यते ।

जलसेना
जलसेनया व्यवस्थापि पुर्वपदेवास्ति । भारतस्य समीपे सुद्रुढा विशाला च जलसेना यस्यां बहूनि जलयानानि जलमग्नाः नौकाश्च सन्ति । विक्रान्त नामकः आधुनिको महान् युध्द्धपोतोपि वर्तते यत्र युगपदेव द्वादश जैट् इत्याख्यानि विमानानि अवतरीतुम् प्रभवन्ति । युद्धे जलसेनयापि निजं महत् कोउशलम् प्रदर्शितम् ।


एवं अस्माकं तिस्त्रोपि सेनाः महाकाल इव सन्नद्धाः सन्ति। अस्माकं सैनिका अनुशासनप्रियाः चरित्रसंपन्नाः राष्त्ररक्षायै बलिदानभावनया पूरितस्च। केवलं शस्त्रास्त्रैः उपकरणैश्च विजयः न प्राप्यते विजयाय साहसम् सुदृढं चरित्रं उद्धेष्यं प्रति समर्पणम् चापेक्षेतं भवति । तत् सर्वमास्माकम् सैनिकेषु विध्यते । अतः भारतीय सेना सर्वथा अजेया एव ।

१७:०५, ३ फेब्रवरी २०२२ इत्यस्य संस्करणं

अस्माकं सेनाः युद्धं किल भीषणं कृत्यं विश्व शान्त्यै भीतिप्रदं च किन्तु यदा कश्चिच्छ्शत्रुः राष्ट्रस्य अखन्दतां एकतां सर्वभोउमिकतम् च विनाशयितुम् इच्छति युद्धं अति आवशक्यं । राष्ट्ररक्षायै सेनया महत्वं सर्वे एव जानन्ति । भारतीय सैनिकायां शोउर्यम् साहसम् द्रुढसङ्कल्पश जगति पप्रसिद्धः । प्राचीनकालादेव भारते क्षत्रियाणां सैनिकानां च युद्धभूमौ युद्धं कुर्वतां प्रानत्यागः नितरां प्रश्चम्सितो वर्तते -

द्वाविमौ पुरुषौ लोके सॊर्यमन्दलभोदिनौ । पारिव्रडू योगयुक्तश्च रणश्चभिमुखे हतः ।।

आधुनिक शस्त्रशास्त्रैः सज्जाय अस्माकं सेनया गोउरवशलिनी परम्परा विद्यते । बहुवारं त्वया स्वशक्तेः गोउरवस्य च परिचयः प्रदत्तः । अस्माकं सैनिकाः सैन्यादिकारिनश्च नितरां कुशलाः साहसिनश्च व वव्यावहारिकद्रुष्टया अस्माकं सेन त्रिधा सङ्घटिता स्थालसेना वायुसेना जलसेना च ।

स्थालसेना- स्थासेना बृहत्तमा वर्तते । सेनायां विभिन्नपदाधिकारिणे भवन्ति । अस्याः सर्वोच्च अधिकारी सेनापतिर्भवति व स्थल सेनायां दोन्गरा राजपूत मराठ जाट गोरखा सैनिकाः विरितायै अतीव प्रसिद्धाः ये निजप्राणानपि अविगणय्य राष्त्ररक्षायै सर्वदा तत्परास्तिश्टन्ति ।

वायुसेन वायुसेन अपि आधुनिककोपकरणैः सुसज्जिता विद्यते । वयुसेनायामपि अनेके पदाधिकारिणो भवन्ति । सर्वोच्च अधिकारी वायुसेनाध्यक्षः भवति । वायुयानेषु संलज्ञैः प्रक्षेप्णास्त्रे शत्रुषु प्रहारः क्रियते । अस्माकं रेदार व्यवस्थापि सुद्रुढा विध्यते ।

जलसेना जलसेनया व्यवस्थापि पुर्वपदेवास्ति । भारतस्य समीपे सुद्रुढा विशाला च जलसेना यस्यां बहूनि जलयानानि जलमग्नाः नौकाश्च सन्ति । विक्रान्त नामकः आधुनिको महान् युध्द्धपोतोपि वर्तते यत्र युगपदेव द्वादश जैट् इत्याख्यानि विमानानि अवतरीतुम् प्रभवन्ति । युद्धे जलसेनयापि निजं महत् कोउशलम् प्रदर्शितम् ।


एवं अस्माकं तिस्त्रोपि सेनाः महाकाल इव सन्नद्धाः सन्ति। अस्माकं सैनिका अनुशासनप्रियाः चरित्रसंपन्नाः राष्त्ररक्षायै बलिदानभावनया पूरितस्च। केवलं शस्त्रास्त्रैः उपकरणैश्च विजयः न प्राप्यते विजयाय साहसम् सुदृढं चरित्रं उद्धेष्यं प्रति समर्पणम् चापेक्षेतं भवति । तत् सर्वमास्माकम् सैनिकेषु विध्यते । अतः भारतीय सेना सर्वथा अजेया एव ।