संस्कृतविकिपीडिया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
संस्कृतविकिपीडिया
संस्कृतविकिपीडियायाः प्रतीकचिह्नम्
Screenshot
जनवरी २००५ तमवर्षस्य स्थित्यनुसारं संस्कृतविकिपीडियायाः मुखपृष्ठस्य चित्रम्
जालपृष्ठम् sa.wikipedia.org
घोषवाक्यम् स्वतन्त्रविश्वकोशः
(मुक्तज्ञानकोशः)
वाणिज्यिक? Charitable
प्रकारः अन्तरजालीय-विश्वकोश-परियोजना
पञ्जीकरणम् वैकल्पिकम्
उपलभ्यमाना भाषा(ः) संस्कृतम्
सत्त्वाधीकारः Creative Commons Attribution/
Share-Alike
3.0
(most text also dual-licensed under GFDL)
Media licensing varies
स्वामी विकिमीडिया फाउन्डेशन्
निर्माता संस्कृतविकिसमुदायः
प्रकाशनम् डिसेम्बर् २००३
वर्तमानस्थितिः आन्तर्जालस्थितम्

संस्कृतविकिपीडिया विकिमीडिया फाउन्डेशन् पोषितः संस्कृतविश्वकोशोऽस्ति। अस्यैकादशसहस्राः लेखाः स्वयंसेवकैः आलिखिताः सन्ति । संस्कृतविकिपीडियायाः आरम्भः २००३तमे वर्षे जातः । संस्कृतविकिपीडियायां विषयसंवर्धनकार्यं २०११तमस्य वर्षस्य मे मासे संस्कृतभारत्या प्रकल्परूपेण स्वीकृतम् । कार्यकर्तृगणस्य सक्रिययोगदानेन लेखानां संवर्धने द्रुतगतिः प्राप्ता ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=संस्कृतविकिपीडिया&oldid=465588" इत्यस्माद् प्रतिप्राप्तम्