सदस्यः:2010452gowrigm/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

2010452 GOWRI GM

परिष्कृत, व्याकरणादिदोष रहितं यत् भाषा तत् संस्कृतम् अस्ति। इयं भाषा एवं देववाणी, सुरभारती, गीर्वाणवाणी इत्यादिकैः नामभिः व्यवहियते। संस्कृत भाषा संसारस्य सर्वासु भाषासु प्राचीनतमा, परिष्कृततमा च विद्यते। मातः! गीर्वाणवाणि! त्वममरनगरीप्राङ्गणे ब्रह्ममुख्यैः, देवैस्संलाल्यमाना चिरमवनितले स्तूयमाना सुहृद्भिः । वाल्मीकिव्यासमुख्यैर्मुनिभिरनुदिनं कालिदासादिभिश्च, आनीतालङ्कारशोभा कविभिरनुपमा सन्तु नस्ते नमांसि। अस्याः भाषायाः साहित्यम् अपि सुविशालं, परमोन्नत, विविध- ज्ञान-समन्वित च अस्ति। भारतस्य प्राचीनाः ग्रन्थाः चत्वारः वेदाः संस्कृतभाषायां सन्ति। धर्मशास्त्राणि, अष्टादश-पुराणानि, अष्टादश स्मृतयः, षट् दर्शनानि च संस्कृत भाषायां एवं लिखिताः सन्ति। सम्पूर्ण कर्मकाण्ड विभागः सम्पूर्ण च आयुर्वेद पद्धतिः, एते सर्वे ग्रन्थाः संस्कृतभाषायां एवं निबद्धाः सन्ति। न खलु विबुधलोके मानवानां विहारः, न च सुररमणीभिस्सौख्यभोगप्रसक्तिः । इति किल करुणार्द्रीभूतचित्ता स्वयं त्वं, धरणिममरवाणि! प्राप्य नाकीकरोषि।

importance of sanskrit

अस्य भाषायाः मूलम् भारतदेशस्य विविध प्रदेशे अस्ति इति इतिद्यसकाराणाम् वचनमस्ति । वङ्ग देशस्य सेना साम्राजो, मिथिला नगरस्य साम्राज्ये, कलिङ्ग देशस्य गङ्गा साम्राज्ये, मान्यखेतस्थ राष्ट्रकूट वंशे, देवानाम यादवकुले च कन्नडभाषायां उत्पत्थिः अभवत् इति मन्ये।

कर्नाटिकराज्ये नवम्बर् मासस्य प्रथमदिवसः कर्नाटकराज्योत्सवः इति आचर्यते । स्वातन्त्र्यानन्तरं भारतस्य प्रदेशाः भाषादृष्ट्या विभक्ताः । क्रि. श. 1973 तमे वर्षे नवम्बर् मासस्य प्रथमे दिने 'कर्नाटकराज्यम्' इति अधिकृतघोषणा अभूत् । पूर्वं कर्नाटकराज्यस्य मैसूरुराज्यमिति नाम आसीत् । भाषाप्रदेशविभागानन्तरं कर्नाटकराज्यमिति प्रसिद्धम् अभवत् । अस्य स्मरणार्थं सर्वे कर्नाटकप्रदेशीयाः आनन्देन उत्सवम् इमम् आचरन्ति ।

अस्मिन् सन्दर्भे साहित्य सङ्गीत-नृत्य - नाटक-विज्ञानादिषु क्षेत्रेषु विख्यातेभ्यः सर्वकारेण प्रशस्तयः प्रदीयन्ते प्रशस्तिरियं 'कर्नाटकराज्योत्सवप्रशस्तिः इति विख्याता वर्तते । कर्नाटके सर्वत्र ध्वजारोहणं भुवनेश्वरीपूजादिकं च कृत्वा गौरवम् अर्पयन्ति । अनेन सर्वेषां मनसि वयं सर्वे कर्नाटकीयाः इति भावना उत्पद्यते ।

sanskrit


कर्नाटकराज्यमिदं सर्वक्षेत्रेषु स्वीययोगदानेन प्रथितमस्तीति विदितमेव समेष विदुषाम् । भारतदेशेऽस्मिन् स्वातन्त्र्योपलब्धिपूर्वं राजानः मठाधिपतयश्च संस्कृतस्य संस्कृतेश्च समभिवर्धने बद्धादरा आसन् । यदा सर्वकारीया प्राशासनिकी व्यवस्था समभवत्, तदनन्तरं संस्कृतस्याध्ययनेऽध्यापने संशोधनादौ च सर्वकारस्यैव दायित्वं सम्पन्नम् । नैकेषु राज्येषु संस्कृताध्ययनमध्यापनं च नास्तीति सदुःखं निवेदयामः । यदि संस्कृतभाषायाः, तत्र विद्यमानानां रामायण-भारत भागवतादिग्रन्थानामध्ययनं न विधीयते, तर्हि सनातना भारतीयसंस्कृतिरविज्ञातैव भवति । अतः केन्द्रसर्वकारेण तत्तद्राज्यसर्वकारीयमन्त्रिभिश्च संस्कृतभाषाध्ययने प्राचीनसंस्कृतिसंरक्षणे च बद्धादरैर्भाव्यम् । महता प्रमोदेनेदं निवेदयाम कर्नाटकेऽस्मिन् मठाधिपतयः संस्कृतस्य संस्कृतेश्च समभिवर्धने कटिबद्धा सन्तीति । कर्नाटकविद्वत्समाजे कीदृशा विद्वत्प्रवरा आसन्, कीदृशं च तेषां वैदुष्यम्, कीदृशाश्च स्वतन्त्रा ग्रन्थाः निर्मिता इत्यस्मिन् विषये जिज्ञासूनां कृते यथावत्स्वरूपपरिचयात्मकस्य ग्रन्थस्याऽवश्यकताऽऽसीदिति मन्यामहे । यद्यपि कवीनां वैदुष्यपरिचायका: ग्रन्थाः विरला आसन्, तथापि न्याय-वेदान्तादि शास्त्रेषु कृतभूरिपरिश्रमाणां विदुषां सङ्क्षेपेण स्वरूपपरिचायक: संस्कृतभाषा निबद्धः ग्रन्थः नास्मदृष्टिगोचर आसीत् । अस्मत्प्रियच्छात्रेण नागसम्पिगे आनन्दतीर्थाचार्येण रचितोऽयं प्रबन्धः संस्कृतज्ञानां शास्त्रज्ञानां च कर्नाटक विद्वत्समाजविभवपरिचायकः, ज्ञानार्जने उद्बोधकश्च भवेदित्याशास्महे ।