प्रवेशद्वारम्:योगदर्शनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतं ते हार्दं
प्रवेशद्वारं योगदर्शनम्

योगसम्बद्धाः ग्रन्थाः

श्रीकृष्णः

श्रीपाद दामोदर सातवळेकर

श्रीपाददामोदरसातवळेकरः पद्मभूषणेन सम्मानितः महाविद्वान् आर्यसमाजी ब्रह्मविद्यावादी स्वतंत्रतासेनानी राजनेता इष्वः कलाकारः योगशिक्षकः समाजसेवकः संपादकः संस्कृतज्ञः अनुश्रवकः च संस्कृतस्वयंशिक्षकस्य लेखकः चापि स्वाध्यायमंडलस्य संस्थापकः आसीत्। सः १९२४ विक्रमसंवद्वर्षस्य आश्विनमासस्य कृष्णपक्षस्य षष्ठीतिथौ ( ख्रिष्टाब्दे १८६७ तमस्य वर्षस्य सिपतम्बर्-मासस्य विंशतौ दिनाङ्के) कोंकणप्रांतस्य सावंतवाडीजनपदस्य कोलग्रामे अजायत। सम्प्रति कोलग्रामः महाराष्ट्रस्य अहमदनगरमंडले स्थितः अस्ति। तस्य पिता दामोदरभट्टः पितामहः अनन्तभट्टः प्रपितामहः कृष्णभट्टः च ऋग्वैदिकपरंपरायाः विद्वांसः आसन् अतः तस्य परिवारः समाजे सुप्रतिष्ठितः आसीत् । तस्य मातुः नाम लक्ष्मीबायी आसीत्। तस्य पिता वृत्त्या पुरोहितः जोशी च आसीत्। तस्य पिता स्वभूमिम् अपि कृषति स्म। सः अष्टवयोगतः कोलग्रामे एव निवसति स्म।

(अधिकवाचनाय »)



अपेक्षिताः लेखाः

वर्गः

प्रवेशद्वारम्:योगदर्शनम्/योगसंस्थाः

प्रवेशद्वारम्:योगदर्शनम्/बाह्यसम्पर्काः