आश्विनमासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
navaratri
goddesses of navaratri
goddesses of navaratri

भारतीयकालगणनानुगुणं वर्षस्य १२मासेषु अयं सप्तमः मासः । भाद्रपदमासस्य अनन्तरं कार्तिकमासात् पूर्वम् अयं मासः तिष्ठति । भारतीयानाम् अयं मास विशेषः यतः अमिन् मासे अनेकानि पर्वाणि सम्भवन्ति । विजयदशमीसहितं दशदिनात्मकं पर्व नवरात्रम् अस्मिन् एव मासे आयाति । आश्वयुजशुक्लप्रतिपत् तः नवमीपर्यन्तम् (९ दिनानि) नवरात्रोत्सवः । अनन्तरदिनं विजयदशमी इति आचर्यते । आश्वयुजकृष्णचतुर्दशी नरकचतुर्दशी इति दीपावलीपर्वणः एकं दिनं भवति ।

"https://sa.wikipedia.org/w/index.php?title=आश्विनमासः&oldid=395169" इत्यस्माद् प्रतिप्राप्तम्