तृसरेणुः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अयं भारतीयकालमानस्य लाघुबिन्दुः अस्ति । अतिलघुकालावधितः एकवर्षपर्यन्तः कालः अत्र निरूपितः ।

  • एकः तृसरेणुः = ६ ब्रह्माण्डीयः अणुः ।
  • एका त्रुटिः = ३ तृसरेणवः, यः सैकिण्ड् इत्यस्य १/१६८७.५ भागः ।
  • एका वेधा =१०० त्रुटयः।
  • एका लावा = ३ वेधाः।
  • एकः निमेषः = ३ लावाः, अक्षिपटलस्य सहजनिमीलनोन्मूलनकालः ।
  • एकं क्षणम् = ३ निमेषाः।
  • एका काष्ठा = ५ क्षणानि = ८ सैकिण्ड्स् ।
  • एकं लघु =१५ काष्ठाः = २ मिनिट्स्।
  • एका नाड़ी (यस्य दण्डः इत्यपि वदन्ति ।) = १५ लघूनि
  • एकः मुहूर्तः = २ दण्डौ ।
  • एकः यामः (दिनस्य अथवा रात्रेः पादभागः) = ६ अथवा ७ मुहूर्ताः ।
  • एकं दिनम् अथवा एका रात्रिः = ४ यामाः अथवा प्रहराः

ऊष्णकटिबन्धीयं मापनम्[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

[१] Archived २०१०-०९-०१ at the Wayback Machine [२] Archived २००८-१०-०६ at the Wayback Machine

"https://sa.wikipedia.org/w/index.php?title=तृसरेणुः&oldid=480433" इत्यस्माद् प्रतिप्राप्तम्