निमेषः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अयं भारतीयकालमानस्य कश्चन लघुबिन्दुः अस्ति । मनवस्य अक्षिणी सहजतया स्पन्देते । अयं स्पन्दनकालः निमेषः इति उच्यते । तन्नाम अक्ष्णोः पक्ष्म्नोः निमीलनस्य उन्मीलनस्य वा कालः इत्यर्थः ।सुराणाम् अक्षिस्पन्दनं नास्ति अतः तान् अनिमेषाः इति वदामः ।

  • एकः तृसरेणुः = ६ ब्रह्माण्डीयः अणुः ।
  • एका त्रुटिः = ३ तृसरेणवः, यः सैकिण्ड् इत्यस्य १/१६८७.५ भागः ।
  • एका वेधा =१०० त्रुटयः।
  • एका लावा = ३ वेधाः।
  • एकः निमेषः = ३ लावाः, अक्षिपटलस्य सहजनिमीलनोन्मूलनकालः ।
"https://sa.wikipedia.org/w/index.php?title=निमेषः&oldid=395509" इत्यस्माद् प्रतिप्राप्तम्