महायुगम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अयं भारतीयकालमापनस्य महघाटकः।

  • २ अयने (षण्मासानां भागद्वयम्) = १ मानववर्षम् = एकः दिव्यदिवसः।
  • ४००० +४०० +४०० = ४८०० दिव्यवर्षाणि = १ कॄतयुगम् = १७२८००० (४८०० दिव्यवर्षाणि X ३६०दिवसाः) मानववर्षम् ।
  • ३००० + ३०० + ३०० = ३६०० दिव्यवर्षाणि = १ त्रेतायुगम् = १२९६००० ( ३६०० दिव्यवर्षाणि X ३६०दिवसाः) मानववर्षम् ।
  • २००० + २०० + २०० = २४०० दिव्यवर्षाणि = १ द्वापरयुगम् = ८६४०००(२४०० दिव्यवर्षाणि X ३६०दिवसाः) मानववर्षम् ।
  • १००० + १०० + १०० = १२००दिव्यवर्षाणि = १ कलियुगम् = ४३२०००(१२००दिव्यवर्षाणि X ३६०दिवसाः) मानववर्षम् ।
  • १२००० दिव्यवर्षाणि = ४ युगानि = १ महायुगम् (दिव्ययुगम् अपि वदामः ।)

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=महायुगम्&oldid=395720" इत्यस्माद् प्रतिप्राप्तम्