पक्षौ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतीयकालगणनायाः कश्चन अंशः पक्षः अस्ति । कस्यचिदपि मासस्य अर्धभागः एकः पक्षः भवति । अतः मासे द्वौ पक्षौ स्तः । पक्षः इत्यस्य अर्थः खगानां उड्ड्यनसहायौ द्वौ व्यजनसदृशौ इति । अत्रापि कालस्य गतिः द्वाभ्यां पक्षाभ्यां भवति इति । मासैकस्मिन् विद्यमानौ तौ पक्षौ यथा..

अमावास्यातिथितः पूर्णिमातिथिपर्यन्तं प्रतिदिवसं चन्द्रः क्रमेण वर्धते अयं कालः शुक्लपक्षः । पूर्णिमातः प्रतिदिवसं चन्द्रः क्षीयते एषः कालः कृष्णपक्षः भवति ।

"https://sa.wikipedia.org/w/index.php?title=पक्षौ&oldid=410432" इत्यस्माद् प्रतिप्राप्तम्