लावा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एषा भारतीयकालगणनस्य कश्चित् बिन्दुः अस्ति । इयं कालमापनस्य अतिलघुश्रेण्याम् अस्ति ।

  • एकः तृसरेणुः = ६ ब्रह्माण्डीयाः अणवः ।
  • एका त्रुटिः = ३ तृसरेणु, सैकिण्ड् मापने १/१६८७.५ भागः।
  • एकः वेधः = १०० त्रुटयः ।
  • एका लावा = ३ वेधाः ।
  • एकः निमेषः = ३ लावाः, नेत्रस्पन्दनम् ।
  • एकं क्षणम् = ३ निमेषाः ।
  • एका काष्ठा = ६ क्षणानि, = ८ सैकिण्ड्स् ।
  • एकं लघु =१५ काष्ठाः, = २ मिनट्स् ।
  • एका नाडी/दण्डाः = १५ लघूनि ।
  • एकः मुहूर्तः= २ दण्डौ ।
  • एकः यामः / प्रहरः = ६ अथवा ७ मुहूर्ताः । दिनस्य रात्रेः वा पादभागः ।
  • एकं दिनं वा एका रात्रिः = ४ यामः/ प्रहरः ।
"https://sa.wikipedia.org/w/index.php?title=लावा&oldid=395799" इत्यस्माद् प्रतिप्राप्तम्