अम्बिका (विराटनगरम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
राजास्थानराज्ये
राजास्थानराज्ये
राजास्थानराज्ये

एतत् शक्तिपीठं भारतस्य राजास्थानराज्ये जयपुरस्य समीपे विद्यमानस्य भरतपुरे अस्ति।

सम्पर्कः[सम्पादयतु]

राजास्थानस्य राजधान्याः जयपुरतः यानव्यवस्था बहु उत्तमा अस्ति । समीपस्थं विमाननिस्थानकं जयपुरम्

वैशिष्ट्यम्[सम्पादयतु]

पौराणिक-उल्लेखानुसारं विराटनगरं भारतस्य त्रिषु स्थानेषु उल्लिखितं दृश्यते । जयपुरतः ९० की.मी. दूरे विराट् अथवा बिराट् नामकः ग्रामः, पश्चिमबङ्गालस्य दिनकपुरमण्डलस्य बैराटी, बाङ्ग्लादेशस्य रङ्गपुरमण्डलस्य बिराट् च । किन्तु बहवः जयपुरसमीपस्थम् एव शक्तिपीठम् इति भावयन्ति । अत्रत्या देवी अम्बिकानाम्ना पूज्यते । ऐतिह्यानुसारम् अत्र सतीदेव्याः वामपादस्य अङ्गुल्यः पतिताः इति । अत्रत्यः शिवः अमृतेश्वरनाम्ना पूज्यते ।

"https://sa.wikipedia.org/w/index.php?title=अम्बिका_(विराटनगरम्)&oldid=391749" इत्यस्माद् प्रतिप्राप्तम्