झापामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
झापामण्डलम्
Jhapa
देशः    नेपालदेशः
विकासक्षेत्रम् पुर्वांचलम्
अञ्चलम् मेची
मुख्यालयः भद्रपुरम्
Area
 • Total फलकम्:Infobox settlement/metric/mag
Elevation
(अधिकतमम्)
५०६ m
Population
 (2011[१])
 • Total ८,१२,६५०
 • Density ५१०/km
Time zone UTC+५:४५ (नेपालदेशस्य प्रामाणिकः समयः)
मुख्यभाषाः

नेपाली (55%) राजबंशी (10%) मैथिली (5.5%)

लिम्बू (5.5%)
Website www.ddcjhapa.gov.np

झापामण्डलम् नेपालदेशस्य पूर्वाञ्चलविकासक्षेत्रस्य मेची अञ्चलम् अन्तर्गतमवस्थितमेकं मण्डलं वर्तते । तस्य दक्षिणभागे एवं पूर्वभागे च भारतदेशः विद्यते तस्य उत्तरदिशि इलाममण्डलम् पश्चिमे च मोरङ्गमण्डलम् विद्येते । अस्मिन् मण्डले षट् नगरपालिकाः सन्ति एवं अत्र बहूनि ग्रामाणि च सन्ति अत्रत्य जनसंख्या अष्ट लक्षं अनुमीयते । इदं १६०६ वर्गः की ,मी विस्तीर्णं वर्तते ।

विवरणम्[सम्पादयतु]

अत्रापि दर्शनीयम्[सम्पादयतु]

आधाराः[सम्पादयतु]

बाह्यानुबंधाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=झापामण्डलम्&oldid=358317" इत्यस्माद् प्रतिप्राप्तम्