नोवाक् जोकोविक्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


Novak Djokovic
Novak Đoković
Новак Ђоковић
Djokovic at the 2011 Hopman Cup
देशः फलकम्:SCG (2003–2006)
फलकम्:Country data SRB (2006–present)
निवासः Monte Carlo, Monaco
जन्म (१९८७-२-२) २२ १९८७ (आयुः ३६)
Belgrade, SFR Yugoslavia
उच्चता १.८८ m (६ ft 2 in)
कर्मकालः 2003
क्रीडाशैली Right-handed (two-handed backhand)
प्रशिक्षकाः Marián Vajda
पुरस्कृतधनराशिः

$52,945,610

जालस्थानम् novakdjokovic.com
सिङ्गेलस्
क्रीडा रेकार्ड् 519–132 (79.30%)
क्रीडापदकाः 37
उच्चतम रैङ्किङ्ग् No. 1 (4 July 2011)
वर्तमान रैङ्किङ्ग् No. 1 (9 September 2013)[१]
ग्रैण्ड् स्लैम् स्पर्धापरिणमः
अस्ट्रेलीय ओपेन् W (2008, 2011, 2012, 2013)
फरासीय ओपेन् F (2012)
विम्बिल्डन् ओपेन् W (2011)
यू एस् ओपेन् W (2011)
इतरस्पर्धाः
ए टी पी वर्ल्ड् ट्यूर् फैनल्स् W (2008, 2012)
अलिम्पिक्स् Bronze Medal (2008)
Doubles
Career record 31–46 (40.26%)
Career titles 1
Highest ranking No. 114 (30 November 2009)
Grand Slam Doubles results
Australian Open 1R (2006, 2007)
French Open 1R (2006)
Wimbledon 2R (2006)
US Open 1R (2006)
Team Competitions
Davis Cup W (2010)
Hopman Cup F (2008, 2013)
Last updated on: 09:11, 10 September 2013 (UTC).

नोवाक् जोकोविक्वर्यः(Novak Djokovic) एकः टेनिस्-क्रीडालुः वर्तते ।

जननं बाल्यञ्च[सम्पादयतु]

नोवाक् जोकोविक्-वर्यः १९८७ तमे वर्षे मे-मासस्य २२ तमे दिनाङ्के तदानीन्तनस्य सोशलिस्ट् फेडरल् रिपब्लिक् आफ् युगोस्लाविया(Socialist Federal Republic of Yugoslavia)देशस्य बेल्ग्रेड्(Belgrade)राजधान्यां जन्म प्राप्तवान् । इदानीं सः देशः विभागः अभवत् । तत्र नोवाक् जोकोविक्-वर्यस्य जन्म स्थानम् इदानीन्तनः सर्बियादेशः इति निर्दिश्यते । तस्य पिता सर्डान्(Srđan), माता डैजाना(Dijana (née Žagar)) । तस्य उभौ भ्रातरौ मार्को, डोर्डे(Đorđe) वर्तेते । एतौ उभौ अपि टेनिस्-क्रीडावौ वर्तेते । नोवाक् जोकोविक् पञ्चसु भाषासु प्रवीणः वर्तते । ताः भाषाः,

  1. सर्बियन्
  2. आङ्ग्लम्
  3. जर्मन्
  4. इटालियन्
  5. फ्रेञ्च्

जोकोविक् तस्य चतुर्थे वयसि टेनिस्-क्रीडाक्षेत्रं प्रविष्टवान् । जेलेना जेञ्चिक्(Jelena Genčić) नामिका काचित् टेनिस्-क्रीडां क्रीडति स्म । सा अस्य क्रीडाशैलिं दृष्ट्वा प्रभाविता जाता । निकोला पिलिच्(Nikola Pilić) इति कश्चनः पिलिच् टेन्निस् एकाडेमि संस्थायाः अधिकारी आसीत् । जेलेना-वर्या निकोला पिलिच्(Nikola Pilić) सविधे जोकोविक् विषये टेनिस्-क्रीडा विषये सम्भाषणं कृतवती । १९९९ तमे वर्षे सप्टेम्बर्-मासे जर्मनीदेशे ओबर्श्लैभैम्-नगरे (Oberschleißheim) पिलिच् टेन्निस् एकाडेमि प्रविष्टवान् । तदानीं तस्य आयुः १२ वर्षाणिआसन् । तस्य आन्ताराष्ट्रियचरितं १२ वर्षस्य वयसि आरब्ध्म् ।

अन्ताराष्ट्रियचरितम्[सम्पादयतु]

२००१[सम्पादयतु]

२००६[सम्पादयतु]

२००७[सम्पादयतु]

२००८[सम्पादयतु]

२००९[सम्पादयतु]

२०१०[सम्पादयतु]

प्रतुतम्[सम्पादयतु]

  • वर्तमानकाले एषः ए टि पिसंस्थायाः विमर्शानुसारं विश्वश्रेण्यां प्रथमस्थानीयः वर्तते ।
  1. "Current ATP Rankings (singles)". Association of Tennis Professionals. 
"https://sa.wikipedia.org/w/index.php?title=नोवाक्_जोकोविक्&oldid=406473" इत्यस्माद् प्रतिप्राप्तम्