मस्तिष्कम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वानरमस्तिष्कम्
मानवमस्तिष्कम्

मस्तिष्कः मतेः निवासस्थानम् अस्ति । मस्तिष्कं कपालास्थिना रक्षितम् । मस्तिष्कं श्वासजीर्णादिनि अनैच्छिक कर्माणि भाषणचलनादिनि ऐच्छिककर्माणि च विनियच्छति । मस्तिष्के श्रोत्रदर्शनभाषणघ्राणस्वादस्मरणस्थानानि सन्ति । अनेन विना वयं जीवितुम् असमर्थाः । इदं मस्तिष्कं (मस्तिष्कः) शिरसः अन्तः भवति । इदम् अपि शरीरस्य आन्तरिकम् अङ्गम् अस्ति । इदं मस्तिष्कम् आङ्ग्लभाषायां Brain इति उच्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मस्तिष्कम्&oldid=408783" इत्यस्माद् प्रतिप्राप्तम्