मागधीप्राकृतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मागधीप्राकृतम्
ब्राह्मी: 𑀫𑀸𑀕𑀥𑀻
मागधी
विस्तारः भारतम्
Extinct पूर्वहिन्द-आर्यभाषासु विकसितम्
भाषाकुटुम्बः
भाषा कोड्
ISO 639-3

मागधीप्राकृतं (मागधी, 𑀫𑀸𑀕𑀥𑀻) पालीसंस्कृतयोः क्षयानन्तरं प्राचीनभारतस्य लिखितभाषाणां त्रिषु नाटकीयप्राकृतेषु अन्यतमम् अस्ति । पूर्ववैदिकसंस्कृतस्य स्थाने लोकमध्यहिन्द-आर्यभाषा आसीत् । पूर्वभारतीय उपमहाद्वीपे, अधुना पूर्वभारतं, बाङ्गलादेशः, नेपालदेशः च व्याप्ते प्रदेशे मागधीप्राकृतं भाष्यते स्म । प्राचीनमगधप्रदेशेन सह सम्बद्धं इदं वर्तमानअसम-वङ्गः-बिहार-झारखण्ड-ओडिशा-पूर्व उत्तरप्रदेश-प्रदेशेषु विविधापभ्रंशभाषायाः अन्तर्गतं भाष्यते स्म । केषुचित् प्राकृतनाट्येषु लोकभाषासंवादस्य प्रतिनिधित्वार्थं प्रयुक्तम् आसीत् । गौतमबुद्धमहावीरयोः महत्त्वपूर्णधर्मपुरुषयोः भाष्यमाणा भाषा इति मन्यते तथा च मगधमहाजनपदमौर्यसाम्राज्यययोः राजसभायाः भाषा अपि आसीत् । अशोकस्य काश्चन शिलालेखाः तस्मिनेव रचितानि आसन् ।

मागधीप्राकृतम् अनन्तरं पूर्वहिन्द-आर्यभाषासु विकसितम्–

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मागधीप्राकृतम्&oldid=470666" इत्यस्माद् प्रतिप्राप्तम्