अन्वेषणपरिणामाः

  • Thumbnail for कार्त्तिकपूर्णिमा
    दौर्जन्यं (हिंसा)अस्मिन् दिने निषिद्दमस्ति। क्षौर करणं ,केशकर्तनं ,वृक्षाणां कर्तनं ,फलं तथा पुष्पानां उत्पाटनं ,फलोदयस्य कर्तनंअपिच स्त्रि पुरुषयो मेलनं ,च...
    १६ KB (६१४ शब्दाः) - ०३:४३, २६ नवेम्बर् २०२३
  • आरोहणं कृत्वा वृक्षात् वृक्षं प्रति कूर्दनं कुर्वन्तः पूगफलस्य गुच्छस्य कर्तनं, रोगनिरोधक-औषधस्य सेचनं, पूगफलानि परितः आच्छादनकरणं कुर्वन्ति। बहूनि दिनानि...
    ११ KB (३७४ शब्दाः) - १७:३८, ११ एप्रिल् २०१६
  • Thumbnail for हिप्पाक्रटीस्
    इदानीम् अपि वैद्याः कुर्वन्ति । तदानीन्तने काले ग्रीस्-देशे शवानां भेदनं कर्तनं वा न करणीयम् आसीत् । तथापि हिप्पाक्रटीस् तादृश्यां स्थितौ अपि शरीरविज्ञानं...
    १० KB (४६७ शब्दाः) - १०:०९, ३० जून् २०१४
  • प्रयोगेऽधिकधिकः कर्त्तव्यम् । समये –समये क्षेत्रेषु मृत्तिकापरिवर्तनं, कर्तनं, पुरणमपि करणीयम् । क्षेत्रेभ्यः विश्रामः अपि दातव्यः । कृषिकार्यस्य कृते...
    २६ KB (१,००७ शब्दाः) - ०८:४५, १० फेब्रवरी २०१७
  • Thumbnail for कृषिः
    क्रियते । ततः परं ग्रीष्मर्तौ अप्रैल-मासतः जून-मासाभ्यान्तरं रबी-सस्यानां कर्तनं क्रियते । गोधूमः, यवः, हरेणुः(मटर), चणकः, सर्षपः च इत्यादीनि मुख्यानि रबी-सस्यानि...
    ६८ KB (३,१५८ शब्दाः) - २०:०६, ३० सेप्टेम्बर् २०२३
  • तस्य स्मृतौ वदति | रावणस्य कथायां तु श्रृण्मः वयं तस्य काले वीणायाः तन्तुः कर्तनं जातं सः तदानीं स्वदेहात् स्नायुः स्वीकृत्य वीणावादनं अकरोदिति | इदानींतन...
    २१ KB (९४१ शब्दाः) - ०१:४०, १२ मार्च् २०२३
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्