अन्वेषणपरिणामाः

  • सर्वत्र समबुद्धयः अनिर्देश्यम् अव्यक्तं सर्वत्रगम् अचिन्त्यं कूटस्थम् अचलं ध्रुवं च अक्षरम् पर्युपासते सर्वभूतहिते रताः ते माम् एव प्राप्नुवन्ति । ये तु =...
    ५ KB (१२६ शब्दाः) - ०७:४५, २८ फेब्रवरी २०१७
  • Thumbnail for ध्रुवः
    वने घोरं तपः आचरतः तस्य मेलनं सप्तर्षिभिः सह अभवत्। सप्तर्षयः लघुबालकं ध्रुवं तपसः निर्वर्तयितुं प्रयत्नम् अकुर्वन्। अन्ततो गत्वा असफलाः सन्तः ते विशिष्टं...
    १० KB (३२४ शब्दाः) - ०४:३०, २४ एप्रिल् २०२३
  • द्राक्षा साक्षादमृतमथ वामाधरसुधा कदाचित् केषाञ्चिन् न खलु विदधीरन्नपि मुदम् । ध्रुवं ते जीवन्तोऽप्यहह मृतका मन्दमतयो न येषामानन्दं जनयति जगन्नाथभणितिः ॥ भामिनीविलासे...
    ५ KB (१६९ शब्दाः) - ०८:०६, २८ फेब्रवरी २०१७
  • Thumbnail for योगिन्येकादशी
    व्रतोपदेशं कथयामि। आषाढे कृष्णपक्षे त्वं योगिनीव्रतम् आचर। अस्य व्रतस्य पुण्येन ध्रुवं वै तव कुष्ठं यास्यति इति। मुनेः वचनं श्रुत्वा हेममाली तं दण्डवत् प्रणामम्...
    ११ KB (४२२ शब्दाः) - ११:१०, १२ नवेम्बर् २०१७
  • Thumbnail for जातस्य हि ध्रुवो मृत्युः...
    इति । तथा च सति - जातस्य हि लब्धजन्मनः ध्रुवः अव्यभिचारी मृत्युः मरणं ध्रुवं जन्म मृतस्य च। तस्मादपरिहार्योऽयं जन्ममरणलक्षणोऽर्थः। तस्मिन्नपरिहार्येऽर्थे...
    २० KB (७५६ शब्दाः) - ०९:०६, ४ जुलै २०१६
  • दधति तु भवद्भूप्रणिहितां। न हि स्वात्मारामं विष यमृगतृष्णा भ्रमयति।। ८।। ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं। परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये।।...
    १९ KB (८३९ शब्दाः) - ०९:०६, २ नवेम्बर् २०२०
  • Thumbnail for उपनिषद्
    ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्॥ अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते ॥' बृहदारण्यकोपनिषदि याज्ञवल्क्यः तदधिकृत्य...
    ११२ KB (४,१७६ शब्दाः) - १०:३६, १० जून् २०२३
  • धर्मादन्यन्न कारणम् ॥ आप्लावयति नाम्भोधिराश्वासयति चाम्बुदः। जन्महिंसाप्रभावोऽयं ध्रुवं धर्मस्य नेतरः। अनन्तरं महाभारतकाले धर्मस्य विशेषत: प्रशंसाभिवृद्धिरजायत।...
    १०९ KB (४,०८५ शब्दाः) - २०:५१, ३० सेप्टेम्बर् २०२३
  • Thumbnail for जलम्
    विभिन्नमात्रायां वर्षा भवति । सा विभिन्न्तायाम् अपि भवति । यदा वयं विषुवत्-वृत्ततः ध्रुवं प्रति गच्छामः, तदा वर्षायाः मात्रा न्यूना भवति । महाद्वीपानाम् आन्तरिकभागानाम्...
    ९५ KB (४,३२७ शब्दाः) - ००:३८, १० अक्टोबर् २०२३
  • चाप्युदक्संवत्सरं तथा । तटितं वरुणं चैव प्रजापं सूर्यमेव च ॥ सोमं वैश्वनारं चेन्द्रं ध्रुवं देवीं दिवं तथा । ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमम् ॥ -(ब्र.सू.भा...
    १९ KB (६६३ शब्दाः) - ०८:३४, १० फेब्रवरी २०१७
  • (सु. म. १५.६९) प्रणम्याचष्ट शिष्टोऽसौ ग्यतां नाथ चापलम् । पदपद्मरजोदास्यं ध्रुवं मे दीयतामिति ॥ (सु.म. १५.७०) श्री नारायणपण्डिताचार्याः गुणग्राहिणः स्वपितुः...
    १९ KB (६८० शब्दाः) - ०३:३१, १३ जनवरी २०१७
  • Thumbnail for अश्वघोषः
    ५.:तां सुन्दरीं चेन्नलभेत नन्दः, सा वा न सेवेत नतं नतभ्रूः । द्वन्द्वं ध्रुवं तद्विकलं न शोभेतान्योन्यहीनाविव रात्रिचन्दौ ॥ सौन्दरा. ६.:नावजानामि विषयान्...
    ३५ KB (१,२५९ शब्दाः) - ०८:३७, १६ सेप्टेम्बर् २०२२
  • Thumbnail for पुनर्जन्म
    भवति पुनर्जन्मसिध्दान्तः । श्रीमदभगवद्गीतायां तु 'जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च' अथवा 'बहूनि मे व्यतीतानि जन्मानि तव चार्जुन' इत्यादिभिः अनेकैः...
    २२ KB (१,०५३ शब्दाः) - २१:००, ३० सेप्टेम्बर् २०२३
  • Thumbnail for अभिज्ञानशाकुन्तलम्
    आत्मगतं चिन्तयति - इदं किल व्याज मनोहरं वपुस्तपः क्षमं साधयितुं य इच्छति । ध्रुवं स नोलोत्पल पत्रधारया शमील्लत छेत्तुमृषिर्व्यवस्यति ॥ सरसिजमनुविद्धं शैवलेनापि...
    ७६ KB (२,९६९ शब्दाः) - १९:२८, ३० सेप्टेम्बर् २०२३
  • । शिष्योपशिष्यैरुद्गीयमानं जानीहि तन्मण्डनमिश्रधाम' ॥ अपि च पुनः- 'जगद् ध्रुवं स्याज्जगदध्रुवं स्यात् कीराङ्गना यत्र गिरो गिरन्ति । शिष्योपशिष्यैरु द्गीयमानमवेहि...
    २६५ KB (९,२४६ शब्दाः) - ०२:३४, २ सेप्टेम्बर् २०२२
  • से.मी. ६ से.मी.दीर्घः विस्तृतं ३ से.मी. विस्तृतं भवति। वृक्कस्य ऊर्ध्वं ध्रुवं कनिष्ठं च अधमं ध्रुवम् । प्रत्येकस्य वृक्कस्य उपरितनध्रुवे अधिवृक्कग्रन्थिः...
    ३१ KB (१,४५५ शब्दाः) - ०२:०२, १२ मार्च् २०२३
  • दुष्यन्तश्चिन्तयति - इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं ये इच्छति । ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्थ्यवस्यति ।। कालिदासो हि संस्कृतसाहित्ये...
    ३६४ KB (१३,१४३ शब्दाः) - १८:४५, १० डिसेम्बर् २०२०
  • अशब्दमस्पर्शरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥ इति । ननु कथङ्कारमात्मस्वरूपमधिकृत...
    ११० KB (३,४७० शब्दाः) - ०२:५६, २४ फेब्रवरी २०२४
  • प्रतिपद्यते ।। भर्तृहरेरेतत्कथनस्य कारणं विद्यते महाभाप्यस्य व्याख्यानं; तद्यथा--'ध्रुवं कूटस्थ मविचाल्यनपायोपजनविकार्यानुत्पत्त्यवृद्धयव्यययोगि यत् तन्नित्यमिति...
    २३३ KB (९,०४६ शब्दाः) - ०९:२२, ४ सेप्टेम्बर् २०२२
  • पृथिवी ध्रुवासः पर्वता इमे । ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामयम् ॥४॥ ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः । ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं
  • घञ् ।) समादरः । यथा, तिथ्यादितत्त्वे । “जन्मर्क्षयुक्ता यदि जन्ममासे यस्य ध्रुवं जन्मतिथिर्भवेच्च । भवन्ति तद्वत्सरमेव याव- न्नैरुज्यसम्मानसुखानि तस्य ॥”
  • मूलम् ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं। परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये।। समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव। स्तुवन् जिह्रेमि
  • अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ - श्वेताश्वतरोपनिषत् २-१५ अजं ध्रुवं सर्वदोषरहितं देवं ज्ञात्वा सर्वपाशेभ्यो मुच्यते
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्