श्रीसुन्दरी (श्रीशैलम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
श्रीशैलम्
श्रीशैलपथालगङ्ग घट्
श्रीशैलपथालगङ्ग घट्
श्रीशैलम्
श्रीशैलवनम्
श्रीशैलवनम्
श्रीशैलम्
श्रीशैलवीरभद्रः
श्रीशैलवीरभद्रः
श्रीशैलम्
श्रीशैलदेवालयः
श्रीशैलदेवालयः
श्रीशैलम् गोपूरम्
श्रीशैलम् गोपूरम्
श्रीशैलम् गोपूरम्
श्रीशैलम् रेखाचित्र
रेखाचित्र
रेखाचित्र

एतत् पीठं भारतस्य आन्ध्रप्रदेशराज्ये श्रीशैलम् इत्यस्मिन् नगरे अस्ति। श्रीशैलनगरम् आन्ध्रप्रदेशस्य कर्नूलमण्डले अस्ति ।

सम्पर्कः[सम्पादयतु]

देशस्य सर्वेभ्यः भागेभ्यः कर्नूलप्रति रेलयानस्य सौकर्यम् अस्ति । आन्ध्रप्रदेशस्य प्रमुखनगरेभ्यः बस् यानानि अपि सन्ति । कर्नूलतः १०८ की.मी.दूरे, हैदराबादतः २०० की.मी.दूरे च अस्ति । बेङ्गळूरुतः अपि यानव्यवस्था उत्तमा अस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

श्रीशैलशिखरस्य दर्शनमात्रेण जन्म पावनं भवति इति भक्तानां विश्वासः । अत्रत्ये मल्लिकार्जुनदेवालये शिवरात्र्यां कार्त्तिकमासे नवरात्रिकाले दीपावल्यां च विशेषपूजाः प्रचलन्ति । शैवकेन्द्रेऽस्मिन् सीतामाता सहस्रलिङ्गानां स्थापनां कृतवती इति ऐतिह्यम् अस्ति । अत्र पञ्चपाण्डवानां पीठानि सन्ति । अरुणासुरनामकः राक्षसः ब्रह्मणः वरदानेन मदोन्मत्तः सन् नरान् सुरान् च पीडयति स्म । तदा देवतानां प्रार्थानानुसारं पार्वती भ्रमररूपेण तं मारयित्वा भ्रमरादेवी इति ख्यातिं प्राप्तवती । अत्रत्यः शिवः मल्लिकार्जुनः । पूर्वम् अत्र वामाचारपद्धत्या पूजा प्रचलति स्म । अग्रे शङ्कराचार्यः अत्र यदा आगतः तदा वामाचारविधिं स्थागयित्वा वैदिकपद्धत्या श्रीचक्रं प्रतिष्ठाप्य पूजाम् आरब्धवान् । अत्र देव्याः दक्षिणपादस्य आभरणं पतितम् आसीत् इति प्रतीतिः अस्ति । देवीं श्रीसुन्दरी इति शिवं सुन्दरानन्दः इति इत्यपि पूजयन्ति । काश्मीरस्य लडाख् समीपे अपि एतेन नाम्ना एव अपरं शक्तिपीठम् अस्ति ।