सदस्यः:2240882priya/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जेन् ऑस्टेन

जेन ऑस्टेन (१७७५ - १८१७)

आङ्ग्लभाषायाः प्रसिद्धेषु लेखिकासु एकः जेन् ऑस्टन् अस्ति । तस्याः जन्म इङ्ग्लैण्ड्देशे १७७५ तमे वर्षे अभवत् ।तस्याः केचन प्रसिद्धाः पुस्तकाः सन्ति ‘प्राइड् एण्ड् प्रिजुडिस्’, ‘मैन्स्फील्ड् पार्क्, ‘एम्मा’ च । अद्यत्वे एते उपन्यासाः अतीव प्रसिद्धाः सन्ति चेदपि तस्याः जीवनकाले ते प्रसिद्धाः न आसन् । परन्तु १८१७ तमे वर्षे तस्याः देहत्यागानन्तरं तस्याः पुस्तकानि लोकप्रियतां प्राप्तवन्तः । तस्याः मृत्योः अनन्तरं तस्याः पुस्तकद्वयं ‘नॉर्थान्जर एब्बी’, ‘परस्युएशन’ च प्रकाशितम् । अद्यत्वे जेन् ऑस्टेनस्य पुस्तकानि शास्त्रीय-आङ्ग्ल-साहित्यस्य क्षेत्रे अत्यन्तं महत्त्वपूर्णानि इति मन्यन्ते ।[१]

जेन् ऑस्टेन इत्यस्याः जीवनस्य विषये बहु किमपि न ज्ञायते यतोहि सा स्वजीवने प्रसिद्धा नासीत् । परन्तु इतिहासकाराः तस्याः लिखितपत्रैः काश्चन सूचनाः सङ्गृहीताः सन्ति । एतानि पत्राणि सा स्वभगिनीभ्यः स्वमित्रेभ्यः च लिखितवती । परन्तु तस्याः लिखितानां बहूनां पुस्तकानां मध्ये तस्याः जीवनस्य विषये किञ्चित् अल्पं सूचनाः संग्रहीतुं शक्यन्ते । यथा - एतेषु पुस्तकेषु सा यस्मिन् कालखण्डे निवसति स्म, तथैव सा परितः जनानां प्रकारस्य विषये च कथयन्ति । तस्याः बहवः कथाः अपि तथैव अनुसरणं कुर्वन्ति । अत एव इतिहासकाराः मन्यन्ते यत् तस्याः केचन पुस्तकानि अस्मान् १७००-१८०० तमे दशके युवतीरूपेण तस्याः जीवनस्य विषये सूचनां दातुं शक्नुवन्ति ।

जेन् ऑस्टेन् आवासीयविद्यालये अध्ययनं कृतवती यत्र सा गृहात् दूरं अध्ययनं कृतवती । तस्याः अधिकांशः शिक्षा अल्पवयसा एव पुस्तकपठनात् अभवत् । तस्याः पिता तां पुस्तकपठनलेखनयोः कृते प्रोत्साहितवान् । ११ वर्षाणाम् आरभ्य सा स्वपरिवारजनानाम् पठनाय काव्यलेखनं कर्तुं आरब्धा । अद्यत्वे प्रसिद्धतया प्रसिद्धानां तस्याः पुस्तकानां केचन नामानि बहुवर्षेभ्यः परं मूलनामात् परिवर्तितानि । यथा, तस्याः प्रसिद्धस्य उपन्यासस्य ‘गर्वः पूर्वाग्रहः’ इत्यस्य नाम प्रारम्भे ‘प्रथमछापाः’ इति आसीत् । तस्याः अधिकांशः प्रसिद्धाः कृतीः अतीव बाल्ये एव लिखिताः ।[२]

यदा प्रथमवारं तस्याः पुस्तकानि प्रकाशितानि तदा सा एतेषु उपन्यासेषु स्वनाम न संलग्नवती, स्त्रियाः भेदभावस्य कारणात् तस्याः पुस्तकानि अनामरूपेण प्रकाशनीयाः अभवन् । तत्कालीनमहिलालेखिकासु एषा सामान्या प्रथा आसीत् । अद्यत्वे तस्याः नाम आङ्ग्लसाहित्य-इतिहासस्य महत्तमनामसु अन्यतमम् इति प्रसिद्धम् अस्ति । जेन् ऑस्टेन् १८१७ तमे वर्षे ४१ वर्षीयायाः निधनं प्राप्तवती ।

अद्यत्वे तस्याः बहवः कृतीः आधुनिककाले जनानां मनोरञ्जनाय चलच्चित्ररूपेण निर्मिताः सन्ति । तस्याः बहवः पात्राणि कथाश्च एतादृशान् पाठान् साझां कुर्वन्ति ये कस्यापि जनानां कृते प्रयोक्तुं शक्नुवन्ति । तस्याः अधिकांशकथाः पारम्परिक-मान्यतान् भिन्न-भिन्न-प्रकारेण आव्हानं कृतवन्तः युवतयः विषये आसन् । जेन् ऑस्टेनस्य लेखनेन १९, २० शताब्द्यां वर्तमानकाले अपि २१ शताब्द्याः अनेकाः पुस्तकाः उपन्यासाः च प्रेरिताः ।

जेन् ऑस्टेनस्य उपन्यासाः आङ्ग्लसाहित्यस्य महत्त्वपूर्णभागत्वेन अध्ययनं कुर्वन्ति, अनेकेषु विद्यालयेषु विश्वविद्यालयेषु च पाठ्यन्ते । १८, १९ शताब्द्याः जनानां जीवनस्य विषये ज्ञातुं जनाः तस्याः उपन्यासानां विश्लेषणं कुर्वन्ति । तस्याः उपन्यासाः अधिकं महत्त्वपूर्णाः यतः जेन् ऑस्टन् सामान्यतया पुरातनकाले अन्येषां जनानां विचारेभ्यः भिन्नान् विचारान् व्यक्तं करोति स्म । जेन् ऑस्टेन् स्वसमयात् अग्रे लेखिका आसीत् इति वक्तुं शक्यते । यदि सा अद्य जीवति स्म तर्हि आङ्ग्लसाहित्यजगति तस्याः योगदानस्य महती प्रशंसा स्यात् ।[३]

  1. "जेन् ऑस्टेन". 
  2. "जेन् ऑस्टेन : "प्रैड् एण्ड् प्रेजुडिस्" इत्यस्य लेखिका।". 
  3. "जेन् ऑस्टेन : जीवनी".