सदस्यः:Bhavana H N 1810481/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Bhavana H N 1810481
— Wikipedian —
Bhavana HN
भावना हेच् एन्
नाम भावना हेच् एन्
जन्म भावना हेच् एन्
१९ जून २०००
बेन्गलूरु
राष्ट्रियत्वम् इन्डिया
देशः इन्डिया
भाषा कन्नड
विद्या उद्योगः च
विद्या श्री वनि है स्कूल्
प्राथमिक विद्यालयः श्री वनि
विद्यालयः श्री वनि है स्कूल्
महाविद्यालयः यें.इ.येस
विश्वविद्यालयः क्रैस्ट् युनिवर्सिटी
रुचयः, इष्टत्मानि, विश्वासः
रुचयः चित्रलेखन
धर्मः हिन्दु

स्वपरिचयम्

मम नाम भावना | अष्टादश वर्षस्य बालिका | अहं जून् मासे १९ दिनाङ्के जनमित: | अहं कर्नाटक राज्ये  बेङ्गलुरु नगरे जनमित: | बेन्गलुरुनगरं "सिलिकान् सिटि" इति प्रसिद्ध: अस्ति | मम कुटुम्बे चत्वार: सदस्या: सन्ति | मम पिता: नाम नागेन्द्र: इति | मम माता: नाम गीता इति | मम पिता: जन्मस्तानं हासन: | मम माता: जन्मस्तानं मैसूउनगरम् | मम पिता: कार्यालयं गच्छति | अत्र कार्यं करोति | मम अग्रजस्य नाम वरुण: | स: चेन्नै नगरे वसति | स: अपि कार्यालयं गच्छति |

विद्याभ्यास:

अहं प्राथमिक विद्याभ्यासं "श्री वाणी" शालाया करोति स्म | एतत् विद्यालं राजजिनगरे अस्ति | प्रि.के.जि. तथा सप्त तरगत्या: अहं  " श्री वाणी" इ.च.स.ए. सिल्लबस् अपठत् | अनन्तरं दशमी तरगतिं "श्री वाणी" स्टेट् बोर्ड विद्यालये अपठत् | अहं मम विद्यालयस्य अतीव प्रेमं करोमि |मम शाले बह्वह शिक्षका: आसीत् | मम तरगति- शिक्षकी शारदा | सा संस्कृतं पाठयति स्म | सा मम प्रिय शिक्षकी | अहं मम तरगत्या: सी.आर अस्ति स्म | अहं एक: आदर्श:चात्र: अस्मि स्म | मह्यां संस्कृतं विषयं बहु रोचते | मम प्रिय मित्रा: गगना, नेहा, ऋतु, भूमिका च | मम अतीव प्रिय सखी नेहा | मम विद्यालयं अति विशालं अस्ति | मम विद्यालयं अति सुन्दरम अस्ति | मम विद्यालये एक: सुन्दर उद्यानं सन्ति | मम विद्यालये एक पुस्तकालयं अस्ति | अत्र अहं पाठं पठयामि स्म |

मम तरगत्ये  बहवह छात्रा: आसीत् | प्रतिदिनं मम पिता येव मया विद्यालयात् त्यक्ष्यति स्म | मम शालाया: समय: ९-४:३० आसीत् | मम शालया सहपाठ्यक्रमा: च आसीत् | अहं सर्व सहपाठ्यक्रमे भागं करोमि | अहं राज्य पाथ्यविषये पठनं अकरोत् | मम कक्ष्ये बहवह छात्रा: आसीत् |

अहं तत्र दशमी कक्ष्यां उत्तम ९८% शेखड अङ्कानि प्राप्त उत्तीर्णं अभवत् | तद नन्तरं अहं एम्.इ.एस् छालेज् इति विद्यालये अपठन् | एतत् विद्यालये मल्लेश्वरं नगरे अस्ति | एतत् विद्यालयं मम गृहस्य समीपं अस्ति |

चित्रलेखन

मम हव्यास: चित्रलेखनम् | अहं व्यक्ति चित्रलेखनं करोमि |