सदस्यः:Likitha.b

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मनुभायी पञ्चोलि
जननम् (१९१४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१५)१५ १९१४
गुजरात राज्यस्य राजकोट मण्ड्ले
मरणम् २९ २००१(२००१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ८-२९) (आयुः ८६)
सनोसर, गुजरात
वृत्तिः राजकिय नायकः
राष्ट्रीयता भारतीयः


मनुभायी पञ्चोलि गुजराति भाषा लेखकः , साहित्यकारः अस्ति | सः राजकिय नायकः अपि आसीत् |सः भारतवर्षीय स्वतन्त्र उपगच्छति |

प्रारम्भिक जिवनम्[सम्पादयतु]

सः १५-१०-१९१४ तमे वषै गुजरात राज्यस्य राजकोट मण्ड्ले पञ्चाशिया इति नाम ग्रामे अजायत्| तस्य काव्यनाम दर्शकः अस्ति| सः प्राथमिक शिक्षणहम् तिथ्वा लुन्सुर् इति विद्यालये अपुरयत् | क्षार सत्याग्रहाय सः १९३० तमे वपे विद्याभ्यासं स्थगितं कृता | 

कृतिः[सम्पादयतु]

एषः कश्चन तस्य प्रसिद्ध् कृतयः ज़्एर तो पिधा छे , जनि जनि , सोकरेटम् इत्यादयः |

पुरस्काराणि[सम्पादयतु]

तस्याः प्रथम पुस्तक सहज नाम १९७० तमे वषे प्रकठितः आसित | एषः महाभागः पद्मभुषण इति पुरस्कारेण १९९१ तमे वषै सम्मनितः | सः रञित्रम् सुवर्ण चन्द्रक (१९६४) , साहित्य अकडमि (१९७५) इति पुरस्कारेण अपि सम्मनितः |

जीवनम्[सम्पादयतु]

सः विजयाबेन् पठेल् विवाहितः | तस्य ज़्एर् तो पिधा , छे जनि जनि राचनानि गुजराति चलचित्रेषु उपयोजितः उपेन्द्र त्रिवेदिः | दर्शक द्वरेण सुशिल जोषि सोक्रतेस् हिन्दि भाषायां अनुवाद्ंकृत | सः सुब्रमति नासिक् विशापुरे कारागृहे बन्धितः | १९५३ तमे वषै नानाबाई भट् सहयोगेन लोकभारती ग्रामविध्यपीठ नाम संस्था स्थापितः | सः १९४८ तमे वषै भवनगर् राज्य शिक्षण सचिव आसीत्|सः १९४२ तमे वषै अपि निगृहा तावद् क़्उइत् इन्दिया मोवेमेन्त् भवनगर् , कारागृहे बन्धितः| सः गुजरात् शासकसभा सद्स्य आसीत् | सः १९९१ तमे वषै प्रारश्य , १९९८ प्रर्यन्त्ं गुजरात् सहित्य अकडमि स्य अध्यक्ष प्रात्रं निर्वदति स्म | सः २९-०८-२००१ मरणम् प्रप्ननुत् | प्रसिद्ध ग्रन्थालयेषु एतस्य पञ्चत्रिंशत् ग्रन्थाः सङ्ग्र्हीताः सन्ति ।

उल्लेकः[सम्पादयतु]

[१] [२]

  1. https://en.wikipedia.org/wiki/Manubhai_Pancholi
  2. http://www.gujaratisahityaparishad.com/prakashan/photo-gallery/sahitya-sarjako/Manubhai-Pancholi.html
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Likitha.b&oldid=484326" इत्यस्माद् प्रतिप्राप्तम्