सदस्यः:Nikhil 1830978/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृति। काल: - दिल्लि सल्तनत हिन्दुस्तान् (१२०६-१५२६)

-> सल्तनत समये, इन्दो-इस्लमिक् वास्तुविद्या प्रगतिम् अनुभवत्। मौसुल राजान् हिन्दु रचनाकारान्, मूर्तिकारान् च व्यापृत। देहल्याम्, प्रमुख इन्दो-इस्लमिक् वास्तुविद्या: सुल्तान् कुतुबुदिन् ऐबक् विरचित कुवत्-उल्-इस्लाम्, धाइ-दिन्-क-झोम्पार च। कुतुबुदिन् ऐबक्, इल्तमष् विरचयित विष्वविख्यात कुतुब् मिनार् मौसुल साम्राज्य्सय प्रतीक: अस्ति। इल्तमष् विरचित "सुल्तान् घोरि" सुल्तान् मोहम्मद् घोरि समाधि: अस्ति। सुल्तान् बल्बन् विरचित रुधिर पुरा (रेड् फोर्ट्) इन्दो-इस्लमिक् वास्तुविद्यस्य अन्य उदाहरण: अस्ति। बहमनि सल्तनत समये गोल्गुम्बज़्, चार् मिनार् च विरचयत्। हिन्दु वास्तुविद्या च उद्भ्रान्त। उदाहरणा: - चित्तोर् नगरे विरचयित कुम्भळ गर्ह् पुरा, कीर्ति स्तम्भ च। हम्पि नगरे राजा क्रिष्नदेवरय विरचयित श्रि विष्वरूप विजय विठल देवस्थानम् प्रमुख हिन्दु वास्तुविद्या। सल्तनत समये, प्रमुख धर्मभाणका:, साधुना: च रमानन्द, सन्त कबीर्, सूर्दास्, तुल्सिदस्, मीरबायि च राधा-क्रिष्ण सम्प्रदायान् व्यक्तयत्। हिन्दी साहित्य च अविकसित। चान्द् बर्दायि विरचित "प्रिथ्विराज रासो" प्रमुख, पुराण हिन्दी साहित्य:। संस्कृत साहित्य जीवलोके, पार्थसारथि नाम लेखकस्य दत्तांश: ष्लाघनीय:। कर्म मीमम्स, योग सिद्धान्त, नय सिद्धान्त, वैषेषिक सिद्धान्त: च लेखकस्य योगदाना:।

सन्त कबीर् विरचित हिन्दि गाथा हिन्दु-मुस्लिम् ऐक्य भावनस्य वित्तम्। भक्ति सम्प्रदाय: गुजराति साहित्ये जानपद साम्प्रदायिक क्षेत्रे मीरा, नरसिङ्ह् मेह्त च योगदानम् ष्लाघनीय:। उर्दु भाषस्य, पारसिक, तुरुष्क, अरब्बि भाषायाम् सम्योजित भाषा दिल्लि दैषिक भाषा आसीत्। इन्दो-इस्लमिक् वास्तुविद्या: सुल्तान् अल्लौद्दिन् खिल्जि निर्मित हजर् सितुन्, जमैत खान् मस्जिद्, अलै दर्वाज, हौजि अलै, हौज़्इ अलै खास् च। मोहम्मद् तुघ्लक़् निर्मित जोहान् पन्ह, अदिलबाद् दुर्ग च दास्य राजवम्षस्य योगदान:। सिकन्दर् लोधि साम्राज्ये, मुबारक् षा सय्यीद्, मोहम्मद् षा सय्यीद् च स्मारका:, मोटि कि मस्जिद् च निर्मितवन्त:। चित्तोर् साम्राज्ये कीर्ति स्थन्म्भ:, मेवार् सम्राज्ये रण कुम्भ: च निर्मित:। विजय विट्टल देवस्थानम् विजयनगर साम्राज्ये निर्मितवन्त:। अत: हिन्दु-मोहम्मदीय योगदानम् भारतीय साम्स्क्रुतिक विस्तारे प्रमुख: अस्ति।

— Wikipedian —
Qutab Minar mausoleum
देशः  India
निवासः Delhi