सदस्यसम्भाषणम्:Nikhil 1830978/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतीय प्रजाप्रभुत्व[सम्पादयतु]

         भारत देष: अत्यन्त ब्रुहत् प्रजाप्रभुत्व: अस्ति। अस्मिन् देषे एक द्वादषख नागरीका: निवसन्ति। भारत देष: १९४७ समये आङ्लाडळिते मुक्तम् अभवत्। भारतीय प्रजाप्रभुत्व: त्रीणि अङानि अस्ति: भ्रात्रुत्व, समानता, स्वतन्त्रता च भारतीय सम्विधान: स्वातन्त्र समये अरचयत्। बाबासाहेब् भीमरओ अम्बेद्कर्, जवहर्लाल् नेह्रु, सचिदानन्द सिन्ह च गण्या: सम्विधान रचयिता:। अस्य सम्विधाने, भारत देष: समाजवाद, धर्मनिरपेक्ष, प्रजाप्रभुत्व, गणतन्त्र च इति सम्भोदित: अस्ति। भारतीय प्रजाप्रभुत्व: शासन रचना कार्यम् नगरवासिन् स: उत्तरदायित्वम् ददत्। भारतीय प्रजाप्रभुत्वस्य अत्यन्त प्रमुख गुण: सार्वभौमत्वम्। अस्य सार्वभौमत्व: देशवासिन् प्रति अस्ति। देशवासिन् सर्वे प्रतिनिधीनाम् मतदानावसरे चुनायितुम् दिल्लि संसद् प्रेषणम् करोति। भारतीय प्रजाप्रभुत्वस्य सिद्धान्त: राजकीय समानता आरक्षणम्। अस्मिन् सम्विधा, सर्वे राष्त्रिका: नियमपालम्, नियम पूर्वम् सर्वे एकम् च अस्ति। प्रजाप्रभुत्वे, जाति, धर्म, प्रान्थ, वम्श, सम्प्रदाय च विषये तारतम्य: न भवति। बहुस्ङ्ख्यता प्रजाप्रभुत्वस्य प्रमुखमेकम् गुण:। भारत देश: साम्युक्त राष्ट्र: अस्ति। अस्मिन् गणराज्ये २९ राज्या: अस्ति। राज्या: स्वयम्शासित: अस्ति। सार्वजनिक मनोगत: शासन नीति विषये अत्यन्त प्रभावशालि: अस्ति। प्रजाप्रभुत्व उपयिगितवादि: अस्ति। अल्पसन्ख्यातान् प्रभावम् न्यून: अस्ति। पण्डिता:, बुद्धिजीविना: च वदति प्रजाप्रभुत्व: अत्यन्त श्रेष्ठ पद्धति: यत: अस्मिन् पद्धति: जनता केन्द्रित: अस्ति। अत: षोषित: न्यून: अस्ति। मुक्त अभिभाषण, मुक्त अभिव्यक्तित्व, मुक्त प्रचारमाध्यम: च प्रजाप्रभुत्वस्य विषिष्टा:।
          अस्मिन् देशे सर्व व्यक्तिगत् चैत्त, आर्थिक, मानसिक च अभिव्रुद्धि: भवति। सर्वे नागरिका: नियम् पूर्वम् समानम् इति परिगणति। अवकाशम् प्रति समानत: प्रजा प्रभुत्वस्य सत्त्व: अस्ति। अस्मिन् देशे श्रद्ध, साम्प्रदायिक, रुचि, जीवन विधान: च स्वातन्त्रा: अस्ति। भारतीय प्रजाप्रभुत्व: एकता तथा भिन्नता इति तत्वम् पुरस्करोति। अर्थात् वयक्तिक स्वातन्त्र:, राष्ट्रीय एकता, समग्रता च भिन्न: न। दीन-धनिक: मध्ये आर्थिक समानता साधनम् प्रजा प्रभुत्वस्य गुण:। आर्थिक प्रजप्रभुत्वम् अर्थात् बुभुक्षा, अवित्त्ति च अस्तित्वम् न् अस्ति। एतत् प्रजा प्रभुत्वस्य आदर्शा: अस्ति। प्रजा प्रभुत्वे द्वे रूपा: अस्ति:- नेर:, परोक्ष: च। नेर प्रजा प्रबुत्व: अर्थात् सर्वे प्रजा: सर्वे देशिक व्यावहारे अधिकार: अस्ति। पूर्वतन ग्रीस् साम्राज्ये अस्मिन् पद्धति: आसीत्। पूर्वम् नगर-राज्या: आसीत्। अद्य अपि प्रजा प्रभुत्वस्य प्रमुख गुण: सहमत:, समानत: च। प्रजानाम् इच्चा: एवम् शासने चलति। परन्तु, ग्रीक् तत्त्वविद् अरिस्तोतल् उक्त, "कतिचन् शसका: भवति, कतिचन् शासित: भवति।" प्रजा प्रभुत्व: कल्य वादविवाद-चर्च कारणेन विकसति। चिन्ता स्वातन्त्र, अभिव्यक्ति स्वातन्त्र, वाक् स्वातन्त्र च प्रजा प्रभुत्वस्य अपर प्रमुख गुण: अस्ति।  
— Wikipedian —
देशः  [[|]]