सदस्यः:Preethi1830790

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतीयसंस्कृतिः[सम्पादयतु]

भारतं एशिया महाद्वीपे दक्षिणे एक: महत्वपूर्णदेश: अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अस्य जनसङ्‌ख्या ११० क्टोटी| भाषा: शताधिकाः।भारतीयसंस्कृतिः तु भारतीयानां संस्कृतिः भवति । कः भारतीयः इति प्रथमतया ज्ञातव्यम् । भारतस्य अथवा हिन्दुस्थानस्य विषये बार्हस्पत्यसंहितायाम् एवम् उक्तमस्ति “हिमालयात्स मारभ्य यावत् इन्दुसरोवरम् । तं देवनिर्मितं देशं हिन्दुस्थानं प्रचक्षते” इति । श्रीविष्णुमहापुराणे तु एवं प्रोक्तम् “उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद् भारतं नाम भारती यत्र सन्ततिः” इति । अतः विविधाः भाषाः वदन्ति चेत् अपि विविधान् वेशान् धरन्ति चेदपि भारतदेशे सर्वे भारतीयाः भवन्ति ।

इदानीं का नाम संस्कृतिः इति ज्ञातव्यम् । मातापितृभ्यां बोधनात् गुरूणां सकाशात् च यः संस्कारः आयाति, ज्येष्ठानां जीवनक्रमं दृष्ट्वा यः संस्कारः उदेति, अध्ययनात् यः संस्कारः आयाति – एते सर्वे आगत्य काचन मानसस्थितिः संपन्ना भवति । सा मानसस्थितिरेव संस्कृतिः । सर्वसंस्कारस्य फलं संस्कृतिः भवति ।

इयं भारतीयसंस्कृतिः तु अतिप्राचीना । आवेदकालात् तस्य परम्परा आगता । भारतीयसंस्कृतेः आधारः वेदः एव । वेदऋषयः अस्माकं जीवनस्य लक्ष्यं किम्, अस्माभिः किं करणीयं, कथं करणीयम् इत्यादिविषयेषु विचारं कृत्वा अस्माभिः सनातनधर्मस्य आचरणं करणीयं इति बोधितवन्तः । अतः भारतं तु लोकगुरुः भवति । “एतद्देशप्रसूतस्य सकाशादग्रजन्मनः। स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवः” इति मनुस्मृत्यां कथितमस्ति । जीवनस्य लक्ष्यं ज्ञातुं च सिद्धिं प्राप्तुं च सर्वे जनाः भारतं प्रति आगच्छन्ति । अपि च अस्माकं संस्कृतिम् आचरन्ति ।

भारतीयसंस्कृतेः वैशिष्ट्यं तस्याः अतीव उदारता । धार्मिकविषये अपि उदारता अस्ति । अनेके देवाः अस्माभिः पूजिताः । तथापि अनेकासां देवतानां एकात्मरूपः परमात्मा एकः एव इति मन्यन्ते । परमात्मनः विविधशक्तयः एव इतराः देवताः । “एकं सत् विप्राः बहुधा वदन्ति” इति तेषाम् अभिप्रायः । अस्माकं संस्कृतेः दृष्ट्या देवतानां मध्ये ज्येष्ठत्व-कनिष्ठत्व-भावः नास्ति । मानवानां कृते अपि भेदभावना न । सर्वजीवराशिष्वपि आत्मा समानः एव इति मन्यन्ते । सूत्ररूपेण अस्य भारतीयसंस्कृतेः सङ्ग्रहः एवं कर्तुं शक्यते – "वैविध्ये एकता” अथवा “विविधतायाम् एकता” इति ।

भारतीयसंस्कृत्यां विविधोत्सवाः आचर्यमाणाः सन्ति । ते वैयक्तिकस्तरः सामाजिकस्तरः इति स्तरद्वये माहात्म्यं भजन्ते । वैयक्तिकस्तरे गृहे सर्वे मिलित्वा देवपूजनं कुर्वन्ति । तदनन्तरं सामाजिकस्तरे पश्यामश्चेत् सर्वे मित्रबान्धवैः मिलित्वा, उत्सवस्य शुभसंदेशं दत्त्वा, ज्येष्ठानां नमस्कारादिकं कृत्वा, भक्षणानि संविभज्य प्रत्युपकारभावेन आनन्देन च उत्सवान् आचरन्ति ।

प्रकृत्यनुरोधेन एव भवति अस्माकं भारतीयसंस्कृतिः । न तु प्रकृतिविरोधेन । महिलाः गृहं परितः रङ्गवल्ली इति रसात्मकं चित्रं यत् लिखन्ति तेन तेषां आनन्दः भवति । तत् क्षुद्रजन्तूनां भोजनमपि भवति । एतादृशम् आत्मोद्धरणाय अन्येषां हिताय च क्रियमाणानि कार्याणि भारतीयसंस्कृत्यां अन्तर्भवन्ति ।

अतिथि देवो भव” इति न केवलं भारतीयानां कृते, परन्तु अन्यदेशीयानां कृते अपि मित्रभावं संदर्शयन्ति । “वसुदैव कुदुम्बकम्” इति विचारः भारतीयानां उदारतां प्रदर्शयति । “माता च पार्वती देवी पिता देवो महेश्वरः। बान्धवा: शिवभक्ताश्च स्वदेशो भुवनत्रयम्” इति सर्वलोकसमत्वं प्रतिपादितम् ।

एतादृशोन्नतसंस्कृतियुक्तदेशः अस्माकं भारतदेशः । अत्र भारतदेशे जन्म प्राप्तिः अस्माकं सौभाग्यमेव । वन्दे भारतमातरम्

— Wikipedian —
preethi
https://commons.wikimedia.org/wiki/File:Preethi_niharika.jpg
जन्म प्रीथि निहरिका
१०-०३-२००१
नरसिपत्नम्
राष्ट्रियत्वम् इन्दिअन्
देशः इन्दिअ
निवासः एअस्त गोदवरि
भाषा तेलुगु
विद्या उद्योगः च
जीविका विद्यर्धि
विद्या विद्योपाधि1st year
प्राथमिक विद्यालयः सरन्या
विद्यालयः स्रि छैतन्या
महाविद्यालयः स्रि छैतन्या अचदेम्यी
विश्वविद्यालयः क्रिस्त्
रुचयः, इष्टत्मानि, विश्वासः
रुचयः गुटिकापात,नटन
धर्मः हिन्दु
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) preethiniharika.karuturi@gmail.com

भारतीयसंस्कृतिः[सम्पादयतु]

भारतं एशिया महाद्वीपे दक्षिणे एक: महत्वपूर्णदेश: अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अस्य जनसङ्‌ख्या ११० क्टोटी| भाषा: शताधिकाः।भारतीयसंस्कृतिः तु भारतीयानां संस्कृतिः भवति । कः भारतीयः इति प्रथमतया ज्ञातव्यम् । भारतस्य अथवा हिन्दुस्थानस्य विषये बार्हस्पत्यसंहितायाम् एवम् उक्तमस्ति “हिमालयात्स मारभ्य यावत् इन्दुसरोवरम् । तं देवनिर्मितं देशं हिन्दुस्थानं प्रचक्षते” इति । श्रीविष्णुमहापुराणे तु एवं प्रोक्तम् “उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद् भारतं नाम भारती यत्र सन्ततिः” इति । अतः विविधाः भाषाः वदन्ति चेत् अपि विविधान् वेशान् धरन्ति चेदपि भारतदेशे सर्वे भारतीयाः भवन्ति ।

इदानीं का नाम संस्कृतिः इति ज्ञातव्यम् । मातापितृभ्यां बोधनात् गुरूणां सकाशात् च यः संस्कारः आयाति, ज्येष्ठानां जीवनक्रमं दृष्ट्वा यः संस्कारः उदेति, अध्ययनात् यः संस्कारः आयाति – एते सर्वे आगत्य काचन मानसस्थितिः संपन्ना भवति । सा मानसस्थितिरेव संस्कृतिः । सर्वसंस्कारस्य फलं संस्कृतिः भवति ।

इयं भारतीयसंस्कृतिः तु अतिप्राचीना । आवेदकालात् तस्य परम्परा आगता । भारतीयसंस्कृतेः आधारः वेदः एव । वेदऋषयः अस्माकं जीवनस्य लक्ष्यं किम्, अस्माभिः किं करणीयं, कथं करणीयम् इत्यादिविषयेषु विचारं कृत्वा अस्माभिः सनातनधर्मस्य आचरणं करणीयं इति बोधितवन्तः । अतः भारतं तु लोकगुरुः भवति । “एतद्देशप्रसूतस्य सकाशादग्रजन्मनः। स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवः” इति मनुस्मृत्यां कथितमस्ति । जीवनस्य लक्ष्यं ज्ञातुं च सिद्धिं प्राप्तुं च सर्वे जनाः भारतं प्रति आगच्छन्ति । अपि च अस्माकं संस्कृ

तिम् आचरन्ति ।

भारतीयसंस्कृतेः वैशिष्ट्यं तस्याः अतीव उदारता । धार्मिकविषये अपि उदारता अस्ति । अनेके देवाः अस्माभिः पूजिताः । तथापि अनेकासां देवतानां एकात्मरूपः परमात्मा एकः एव इति मन्यन्ते । परमात्मनः विविधशक्तयः एव इतराः देवताः । “एकं सत् विप्राः बहुधा वदन्ति” इति तेषाम् अभिप्रायः । अस्माकं संस्कृतेः दृष्ट्या देवतानां मध्ये ज्येष्ठत्व-कनिष्ठत्व-भावः नास्ति । मानवानां कृते अपि भेदभावना न । सर्वजीवराशिष्वपि आत्मा समानः एव इति मन्यन्ते । सूत्ररूपेण अस्य भारतीयसंस्कृतेः सङ्ग्रहः एवं कर्तुं शक्यते – "वैविध्ये एकता” अथवा “विविधतायाम् एकता” इति ।

भारतीयसंस्कृत्यां विविधोत्सवाः आचर्यमाणाः सन्ति । ते वैयक्तिकस्तरः सामाजिकस्तरः इति स्तरद्वये माहात्म्यं भजन्ते । वैयक्तिकस्तरे गृहे सर्वे मिलित्वा देवपूजनं कुर्वन्ति । तदनन्तरं सामाजिकस्तरे पश्यामश्चेत् सर्वे मित्रबान्धवैः मिलित्वा, उत्सवस्य शुभसंदेशं दत्त्वा, ज्येष्ठानां नमस्कारादिकं कृत्वा, भक्षणानि संविभज्य प्रत्युपकारभावेन आनन्देन च उत्सवान् आचरन्ति ।

प्रकृत्यनुरोधेन एव भवति अस्माकं भारतीयसंस्कृतिः । न तु प्रकृतिविरोधेन । महिलाः गृहं परितः रङ्गवल्ली इति रसात्मकं चित्रं यत् लिखन्ति तेन तेषां आनन्दः भवति । तत् क्षुद्रजन्तूनां भोजनमपि भवति । एतादृशम् आत्मोद्धरणाय अन्येषां हिताय च क्रियमाणानि कार्याणि भारतीयसंस्कृत्यां अन्तर्भवन्ति ।

अतिथि देवो भव” इति न केवलं भारतीयानां कृते, परन्तु अन्यदेशीयानां कृते अपि मित्रभावं संदर्शयन्ति । “वसुदैव कुदुम्बकम्” इति विचारः भारतीयानां उदारतां प्रदर्शयति । “माता च पार्वती देवी पिता देवो महेश्वरः। बान्धवा: शिवभक्ताश्च स्वदेशो भुवनत्रयम्” इति सर्वलोकसमत्वं प्रतिपादितम् ।

एतादृशोन्नतसंस्कृतियुक्तदेशः अस्माकं भारतदेशः । अत्र भारतदेशे जन्म प्राप्तिः अस्माकं सौभाग्यमेव । वन्दे भारतमातरम्


ममविषये[सम्पादयतु]

मम नाम प्रीती निहारिका| मम पितरौ श्रीनिवास:|मम पता वार्त्तिक| मम् माता सुजाथ:|मम माता गृहुणि| मया कोडपि सहोदरा: नास्ति| नास्ति कोडपि भगिन्या|मम गृहे त्रीणी जना: वसन्ति|गायथ्रि मम प्रिय सह्रुदा:| मम मातृभाषाअ तेलुगु|अहम् हैदराबाद नगरे जीवयति|एककक्षो दाशभ्या दशकक्षातापरं चैतन्या शाले अधीता|अहं विद्यामये प्रथम तथा द्वितीया स्तरे उत्तीर्ण: अभवती स्म|अधुना अहम् क्रिस्त विश्वविद्यालय॓ उपअधि पठामि|अहं कलां पठामि|अत्रं विश्वविद्यालय बहुनि मित्रा: अस्ति| प्रिय अध्यापक लक्ष्मी|अहम् खो-खो बहु क्रिडा क्रिडने बहु रोचति|मया प्रणिनां बहु रोचत|तद प्रणिनां सह क्रिडनं समय व्यवह व्यवहरितुं बहु सदृश|भरतिय व्यवहारदण्डधराधिपति सेवा भवितुम इच्छमि|

ममअभिरुचि[सम्पादयतु]

अहम् संस्कृतभाषा बहु रोचते संस्कृतं पठामि|संस्कृतात् ऋते गीतायाः मूलार्थः न ज्ञायते|संस्कृत बहु प्रचीन भाषा भवती काञ्चित् भारतीयभाषां जानाति चेत् संस्कृतं बहु सुलभम् एव|संस्कृतात् ऋते गीतायाः मूलार्थः न ज्ञायते|वयम् एतद् भाषां प्रतिदिन व्यावहारे न करिष्यते अत: रूक्ष भवाति|यदि वयम् संस्कृत भाषेव वदनीय आस्ति।एतत् बहु सुन्दर भाषा। विद्यालये मम द्वितिया भाषा संस्कृतमास्ति परन्तु अहम् संस्कृत: अवगच्छति|नूनम् दिवस संस्कृता कतिचन परिग्रह।अस्माकम् उपन्यासकी बहु कष्टकाव्य अपि सुलभरुपेण पाठयति।भवानि एतद् अपि वदति संस्कृत भाषा ज्ञानेन साहित्य पद्यानि अनेक पण्डितैः विरचित उत्तम ग्रन्यान अभ्यासियितुं शक्यते।

परीविद्या[सम्पादयतु]

विद्या भॊगकरी अस्ति यश: सुखकारी भवतिविद्या विहीन: धनवानपि निर्धनःमन्यते | विद्यया मनुष्य: धनं आप्नोति। धनात् सर्वाणि सुखानि लभते।विद्या अधुना युगे अत्यावश्यकं अस्ति।विद्यया मनुष्या:सर्वश्रेष्ठा: भवन्ति।विद्या अज्ञानान्धकारं दूरी करोति।मानव जीवने विद्या श्रेष्ठा सर्वप्रधाना अस्ति । विद्यया ज्ञाने वृद्धि: भवति । विद्या विनयं ददाति । विद्या विहीन: नर: पशुभि: समान: ।सर्वद्रव्येषु विद्या सर्वश्रेष्ठं धनं अस्ति ।विदेशेषु अपि विद्या एव बन्धु: अस्ति ।विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥

प्रकृति[सम्पादयतु]

अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति,तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते अथवा भारतस्य राजधानी अस्ति। पर्यावरणम् पश्यतु। भारतस्‍य राज्येषु अन्यतमम् अस्ति । पर्यावरणम् भारतदेशस्य राजधानी विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । पर्यावरणम् एषा भारतस्य तृतीया बृहती नगरी वर्तते । इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया एव ।पर्यावरणम् मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Preethi1830790&oldid=446636" इत्यस्माद् प्रतिप्राप्तम्