१८८२

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८८२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे एफ् डब्ल्यु हेच् मयर्स् नामकः द्वयोः मनसोः मध्ये यः सम्पर्कः भवति तस्य "टेलिपति" इति नामकरणम् अकरोत् ।
अस्मिन् वर्षे जर्मनीदेशीयः कोशिकाविज्ञानी एडोर्ड् स्ट्रास् बर्गर् नामकः "सैटोप्लासम्" तथा "न्युक्लियोप्लासम्" इत्येतयोः द्वयोः शब्दयोः प्रथमवारम् उपयोगम् अकरोत् ।
अस्मिन् वर्षे जर्मनीदेशीयः ब्याक्टीरियातज्ञः राबर्ट् कोख् क्षयरोगस्य कारणीभूतान् "ट्युबर्कल् ब्यासिलस्" इत्येतं सूक्ष्मजीविनं पृथक्-रूपेण वर्धितवान् - इत्येतम् अंशं बर्लिन्-देशस्य "फिजियोलाजिकल् सोसैटिम्" असूचयत् ।
अस्मिन् वर्षे फ्रान्स्-देशीयस्य "बोर्दोविश्वविद्यालयस्य" उपन्यासकः मिर्लादे नामकः द्राक्षायाः यः फङ्गस्[रोगः भवति तस्य निवारणार्थं "ताम्रस्य सल्फेट्सेचनस्य क्रमं संशोधितवान् ।
अस्मिन् वर्षे ईलि मेच्निकाफ् नामकः "भक्षककोशीयकोशं" (फ्यागोसैटोसिस्) विवृणोत् ।
अस्मिन् वर्षे लुब्बोक् नामकेन लिखितं "पिपीलिका, भ्रमरः तथा विषमधुकरः" इति पुस्तकं प्रकाशितम् ।
अस्मिन् वर्षे अलेक्साण्डर् फ्लेमिङ्ग् नामकः "मैटोसिस्" इत्येतत् विवृणोत् ।
अस्मिन् वर्षे भारतस्य महान् कादम्बरीकारः बङ्किमचन्द्रचटर्जी भारतस्य राष्ट्रियं गानं वन्दे मातरम् इति गानं, वङ्गभाषायाः प्रसिद्धां कादम्बरीम् "आनन्दमठं" च अलिखत् ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे भारतस्य महाकविः, पत्रकारः च सुब्रह्मण्य भारती तमिळ्नाडुराज्यस्य "एट्टयपुर"नगरे जन्म प्राप्नोत् ।
अस्मिन् वर्षे भारतरत्नविभूषितः वैद्यः राजकीयनेता डा. बिधन् चन्द्र राय् जन्म प्राप्नोत् ।
अस्मिन् वर्षे भारतरत्नविभूषितः स्वातन्त्र्ययोद्धा, शिक्षाकोविदः पुरुषोत्तमदास तण्डन् जन्म प्राप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अस्मिन् वर्षे सेप्टेम्बर्-मासस्य २१ तमे दिनाङ्के कन्नडचित्रक्षेत्रस्य प्रथमः चित्रसाहितिः बेळ्ळावे नरहरि शास्त्री जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे जनवरिमासस्य ११ दिनाङ्के कोशसिद्धान्तस्य निरूपकः थियोडोर् स्छ्वान् इहलोकम् अत्यजत् ।

एप्रिल्-जून्[सम्पादयतु]

अस्मिन् वर्षे एप्रिल्-मासस्य १९ दिनाङ्के विकासवादस्य प्रतिपादकः चार्ल्स् डार्विन् मरणम् अवाप्नोत् ।

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८८२&oldid=411524" इत्यस्माद् प्रतिप्राप्तम्