सामग्री पर जाएँ

"सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/15" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
23-11, 0.5
1
पङ्क्तिः १: पङ्क्तिः १:
{{तलं गच्छतु}}
रागद्वेषवियुक्तैस्तु ({{IPA audio link|{{PAGENAME}}.wav}}) इत्यनेन श्लोकेन भगवान् श्री[[कृष्णः]] प्रासादप्राप्तिम् (प्रसन्नतां) उपस्थापयति । पूर्वस्मिन् श्लोके मनुष्यः विषयाणां चिन्तनं कृत्वा क्रमेण रागी, कामी, क्रोधी, सम्मोही, स्मृतिविभ्रमी, नष्टबुद्धिः च भवति । सः क्रमः एव तस्य मनुष्यस्य पतनक्रमोऽपि सिद्ध्यति । तर्हि कीदृशः मनुष्यः प्रसादं प्राप्नोति इति अत्र विवृणोति । श्रीकृष्णः अर्जुनस्य चतुर्थस्य 'किं व्रजेत' इति प्रश्नस्य उत्तरम् एतस्मात् श्लोकात् आरभ्यः अध्यायान्तं यावत् कथयति ।
{{Infobox settlement
== भावार्थः ==
|name= {{PAGENAME}}
'तु' – अग्रिमे श्लोके भगवता पतनक्रमः उक्तः । अत्र च आसक्तेः अभावे उत्थानं भवति इति उपस्थापयति । तत्र बुद्धिनाशः उक्तः अत्र बुद्धेः परमात्मनि अवस्थितिं कथयति । एवम् अग्रे उक्तात् विषयात् सद्यः उपस्थिमानः विषयः भिन्नः इति प्रदर्शयितुं 'तु' इत्यस्य पदस्य उपयोगः कृतः ।
|native_name =
'विधेयात्मा' – साधकस्य अन्तःकरणं तस्य वशे भवेत् । अन्तःकरणं वशम् अकृत्वा कर्मयोगी सिद्धः न भवति, अपि तु विषयरागत्वात् पतनस्य सम्भावना भवति । वास्तव्येन अन्तःकरणं स्ववशे भवेत् इति सर्वेभ्यः साधकेभ्यः आवश्यकम् अस्ति, परन्तु कर्मयोगिभ्यः तु तस्य अधिकावश्यकता अस्ति ।
|image = [[File:Syrischer Maler von 1354 001.jpg|250px|'''कीलोत्पाटयन् वानरः''']]
'आत्मवश्यैः रागद्वेषवियुक्तैः इन्द्रियैः' – यथा 'विधेयात्मा' इत्यस्य पदस्य अन्तःकरणं वशीकृतस्य मनुष्यस्य कृते उपयोगः अभवत्, तथैवात्र 'आत्मवश्यैः' इत्यस्य पदस्य उपयोगः वशेन्द्रियस्य कृते अभवत् । तात्पर्यम् अस्ति यत्, व्यवहारकाले इन्द्रियाणि स्ववशे स्युः । परन्तु वशेन्द्रियत्वं प्राप्तुम् इन्द्रियाणां रागद्वेषादिरहितत्वम् आवश्यकम् । अतः इन्द्रियैः न कस्यापि विषयस्य स्वीकारः रागपूर्वकं, न कस्यापि विषयस्य च त्यागः द्वेषपूर्वकं भवेत् इति ध्यातव्यम् । यतः विषयत्यागस्य, विषयस्वीकारस्य च तावन्महत्त्वं नास्ति, यावन्महत्त्वं रागद्वेषयरहितत्वस्य प्राप्तेः अस्ति । अत एव तृतीयेऽध्याये भगवान् रागद्वेषौ साधकस्य शत्रुत्वेन परगणयति <ref>गीता, अ. ३, श्लो. ३४</ref> । ततः पञ्चमेऽध्याये भगवान् रागद्वेषरहितं साधकं मुक्तत्वेन परिगणयति <ref>गीता, अ. ५, श्लो. ३</ref> ।
| subdivision_type = कथोपस्थापकः
'विचारान् चरन्' – यस्यान्तःकरणं वशीकृतम् अस्ति तथा च यस्येन्द्रियाणि रागद्वेषरहिनानि सन्ति, तस्य साधकस्य विषयानां सेवनं तु करोति, परन्तु तान् विषयान् न भुङ्क्ते । भोगबुद्ध्या कृतं विषयसेवनमेव पतनकारणम् । तादृशस्य भोगबुद्धेः निषेधं कर्तुम् अत्र 'विधेयात्मा', 'आत्मवश्यैः' इत्यादीनां पदानाम् उपयोगः कृतः ।
| subdivision_name = करकटाख्यः शृगालः
'प्रसादमधिगच्छति' – रागद्वेषरहितो भूत्वा विषयसेवकः साधकः अन्तःकरणस्य प्रसन्नतां (स्वच्छतां) प्राप्नोति । सा प्रसन्नता एव मानिसकतपः अस्ति <ref>गीता, अ. १७/१६</ref> । तत् तपः शारीरिकवाचिकतपसोः अधिकं श्रेष्ठम् अस्ति । अतः साधकः न तु रागपूर्वकं विषयानां सेवनं कुर्यात्, नैव द्वेषपूर्वकं विषयानां त्यागः । यतः रागद्वेषौ मनुष्यस्य सम्बन्धः संसारेण सह योजयतः । रागद्वेषयोः रहितेन्द्रियेभ्यः विषयाणां सेवने कृते या प्रसन्नता भवति, तां प्रसन्नतां प्रति भोगाभावे, सङ्गरहितत्वे च सा प्रसन्नता परमात्मप्राप्तेः करणं भवति ।
| subdivision_type1 = कं कथयति?
=== भाष्यार्थः ===
| subdivision_name1 = दमनकम्
विषयचिन्तनं सर्वेषाम् अनर्थानां मूलत्वेन परिगणतिम् । अधुना तदेव मोक्षसाधनत्वेन प्रतिपादयति –
| subdivision_type2 = तन्त्रम्
आसक्तिः, द्वेषश्च रागद्वेषः उच्यते । एतयोः कारणेनैव इन्द्रियाणां स्वाभाविकप्रवृत्तयः भवन्ति । परन्तु यः मुमुक्षुः स्वाधीनान्तःकरणी भवति । सः स्वाधीनान्तःकरणी मुमुक्षुः इच्छानुसारम् अन्तःकरणं वशीकरोति । तादृशः पुरुषः रागद्वेषरहितः सन् श्रोत्रादीन्द्रियैः अनिवार्यविषयाणामेव ग्रहणं कुर्वन् प्रसादं प्राप्नोति । प्रसन्नता, स्वास्थ्यं च प्रसादः उच्यते ।
| subdivision_name2 = [[मित्रभेदः]]
| subdivision_type3 = पात्राणि
| subdivision_name3 = {{Plainlist |
* वानरदलम्
* प्रत्यासन्नमृत्युः वानरः}}
}}
कीलोत्पाटिवानरस्य कथा पञ्चतन्त्रस्य मित्रभेदाख्ये तत्रे प्रप्रथमा कथा वर्तते। पञ्चतन्त्रस्य कथायाः अनुसारम् एतां कथां करकटाख्यः शृगालः स्वस्य भ्रातरं दमनकं कथयति। एतस्यां कथायां वानरस्य मृत्योः कारणं मुख्यांशः वर्तते।

== प्रसङ्गः ==

वर्धमान-नामकस्य वणिजः सञ्जीवकाख्यः यः ककुद्मान् वृषः आसीत्, सः स्वस्थः सन् यमुवातीरे सगर्जनम् इतश्चेतश्च भ्रमन् आसीत्। तस्मिन्नेव काले सर्वमृगपरिवृतः अर्थात् विविधैः प्राणिभिः सह पिङ्गलकाख्यः सिंहः यमुनाजलं पातुम् आगच्छति। सः सिंहः कुकुद्मान्तं सञ्जीवकं दृष्ट्वा व्याकूलः सन् कस्मिंश्चित् वटतले चतुर्मण्डलावस्थायां तिष्ठति। चतुर्मण्डलावस्थायां स्थितं सिंहं दृष्ट्वा तस्य पदभ्रष्टौ मन्त्रिणौ परस्परं मन्त्रणाम् आरभेते। तौ मन्त्रिणौ करकटदमनकौ शृगालौ आस्ताम्। सिंहं वटतले ससाध्वसं (सभयं) स्थितं दृष्ट्वा दमनकः भयकारणं ज्ञातुम् इष्टवान्। परन्तु करकटः अव्यापरे व्यापारः न कर्तव्यः इति उक्त्वा उदाहरणत्वेन कीलोत्पाटिवानरस्य कथाम् आरभते। <ref> अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति। <br>स एव निधनं याति कीलोत्पाटीव वानरः ॥२१॥ मित्रभेदः </ref>

== कथा ==

किस्मिंश्चित् नगराभ्याशे (नगरस्य समीपे) स्थिते तरुषण्डमध्ये (वने) कश्चन वणिक्पुत्रः देवतायनस्य (मन्दिरं) निर्माणं कारयन् आसीत्। तत्रस्थाः ये कर्मकराः स्थपति-आदयः (architect) मध्याह्ने काले आहार्थं समीपस्थं ग्रामं गच्छन्ति स्म। एकदा आनुषङ्गिकमेव (यदृच्छया - randomly) किञ्चन वानरयूथदलं कुतश्चित् सम्प्राप्तम्। तस्य दलस्य वानराः मन्दिरनिर्माणस्य स्थले इतस्ततः क्रीडनं, कूर्दनं च आरब्धवन्तः। तेषु वानरेषु कश्चन प्रत्यासन्नमृत्युः वानरः चापल्यवशात् (कुतूहलवशात्) एकस्य अर्जुनवृक्षस्य स्तम्भम् आरूह्य स्थितः। कश्चन वर्धकिः (carpenter) तस्य अर्जुनवृक्षस्य विस्फाटने रतः आसीत्, परन्तु भोजनस्य काले सः स्वकार्यम् अर्धं त्यक्त्वा गतः आसीत्। सः वर्धकिः विस्फाटितस्य स्तम्भस्य मध्ये एकं खदिरकीलं (खदिर इति वृक्षविशेषः - Senegalia catechu) प्रस्थाप्य गतः आसीत्, येन सः भोजनोत्तरम् आगत्य अग्रे कार्यं कर्तुं शक्नुयात्। चापल्यवशात् अर्जुनवृक्षस्य स्तम्भे आरूढः वानरः वर्धिकेण स्थापितः कीलः दृष्टः। अतः अर्जुनवृक्षस्य उभयोः विस्फटितभागयोः मध्ये स्थित्वा सः तं कीलम् उत्पाटयितुं यत्नम् आरभते। तस्यां कीलोत्पाटनक्रीयायां विस्फाटितभागयोः मध्ये स्थितः कीलः चलितः अभवत्। कीलस्य चलने सति वृक्षस्य विस्फाटितभागयोः मध्ये तस्य वानरस्य वृषणयोः दमनम् अभवत्। तेन तस्य वानरस्य मृत्युः अभवत्।

== कथासारः ==

अनया कथया करकटः स्वभ्रातरं परामर्शयति यत्, सिंहस्य भयेन सह आवयोः किं प्रयोजनम्। यतो हि आवां तस्य उच्छिष्टम् आहारं भुक्त्वा एव निर्वाहं कुर्वः। अतः तस्य भयादीनां चिन्तनरूपिणम् अव्यापारं त्यज इति।

== सम्बद्धाः लेखाः ==

* [[बालसाहित्यम्]]
* [[पञ्चतन्त्रम्]]
* [[विष्णुशर्मा]]
* [[मित्रभेदः]]

== बाह्यसम्पर्कतन्तुः ==

{{Commonscat|Panchatantra|पञ्चतन्त्रम्}}
{{Wikisourcecat}}

* [http://sa.wikisource.org/wiki/%E0%A4%AA%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%A4%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D पञ्चतन्त्रम्]
* [http://www.orientalthane.com/speeches/speech2008.htm History of the Migration of ''Panchatantra'']
* [http://ramsaywood.com/video.html Video of London 2009 ICR Illustrated Lecture on the Westward Migration of ''Panchatantra'' from India]
* [http://ramsaywood.com/read.html Excerpt from Wood's 2008 update of ''Kalila and Dimna - Fables of Friendship and Betrayal'']
* [http://www.godandguru.com/panchtantra/index.html Panchatantra Stories in English]
* [http://www.bharatadesam.com/literature/panchatantra_stories/tales_of_panchatantra.php Stories from Panchatantra]
* [http://panchatantra.org/ Tales from the Panchatantra]
* [http://istorybooks.getacustomsite.com/panchatantra-stories-for-kids.html Panchatantra Stories for Kids]

== सन्दर्भः ==
{{reflist}}

== अधिकवाचनाय ==

* [http://www.pustak.org/index.php/books/bookdetails/3974/Panchtantra+Ki+101+Kahaaniyan पञ्चतन्त्रम्]

०८:२२, ३० नवेम्बर् २०१६ इत्यस्य संस्करणं

NehalDaveND/प्रयोगपृष्ठम्/15
कीलोत्पाटयन् वानरः
कथोपस्थापकः करकटाख्यः शृगालः
कं कथयति? दमनकम्
तन्त्रम् मित्रभेदः
पात्राणि
  • वानरदलम्
  • प्रत्यासन्नमृत्युः वानरः

कीलोत्पाटिवानरस्य कथा पञ्चतन्त्रस्य मित्रभेदाख्ये तत्रे प्रप्रथमा कथा वर्तते। पञ्चतन्त्रस्य कथायाः अनुसारम् एतां कथां करकटाख्यः शृगालः स्वस्य भ्रातरं दमनकं कथयति। एतस्यां कथायां वानरस्य मृत्योः कारणं मुख्यांशः वर्तते।

प्रसङ्गः

वर्धमान-नामकस्य वणिजः सञ्जीवकाख्यः यः ककुद्मान् वृषः आसीत्, सः स्वस्थः सन् यमुवातीरे सगर्जनम् इतश्चेतश्च भ्रमन् आसीत्। तस्मिन्नेव काले सर्वमृगपरिवृतः अर्थात् विविधैः प्राणिभिः सह पिङ्गलकाख्यः सिंहः यमुनाजलं पातुम् आगच्छति। सः सिंहः कुकुद्मान्तं सञ्जीवकं दृष्ट्वा व्याकूलः सन् कस्मिंश्चित् वटतले चतुर्मण्डलावस्थायां तिष्ठति। चतुर्मण्डलावस्थायां स्थितं सिंहं दृष्ट्वा तस्य पदभ्रष्टौ मन्त्रिणौ परस्परं मन्त्रणाम् आरभेते। तौ मन्त्रिणौ करकटदमनकौ शृगालौ आस्ताम्। सिंहं वटतले ससाध्वसं (सभयं) स्थितं दृष्ट्वा दमनकः भयकारणं ज्ञातुम् इष्टवान्। परन्तु करकटः अव्यापरे व्यापारः न कर्तव्यः इति उक्त्वा उदाहरणत्वेन कीलोत्पाटिवानरस्य कथाम् आरभते। [१]

कथा

किस्मिंश्चित् नगराभ्याशे (नगरस्य समीपे) स्थिते तरुषण्डमध्ये (वने) कश्चन वणिक्पुत्रः देवतायनस्य (मन्दिरं) निर्माणं कारयन् आसीत्। तत्रस्थाः ये कर्मकराः स्थपति-आदयः (architect) मध्याह्ने काले आहार्थं समीपस्थं ग्रामं गच्छन्ति स्म। एकदा आनुषङ्गिकमेव (यदृच्छया - randomly) किञ्चन वानरयूथदलं कुतश्चित् सम्प्राप्तम्। तस्य दलस्य वानराः मन्दिरनिर्माणस्य स्थले इतस्ततः क्रीडनं, कूर्दनं च आरब्धवन्तः। तेषु वानरेषु कश्चन प्रत्यासन्नमृत्युः वानरः चापल्यवशात् (कुतूहलवशात्) एकस्य अर्जुनवृक्षस्य स्तम्भम् आरूह्य स्थितः। कश्चन वर्धकिः (carpenter) तस्य अर्जुनवृक्षस्य विस्फाटने रतः आसीत्, परन्तु भोजनस्य काले सः स्वकार्यम् अर्धं त्यक्त्वा गतः आसीत्। सः वर्धकिः विस्फाटितस्य स्तम्भस्य मध्ये एकं खदिरकीलं (खदिर इति वृक्षविशेषः - Senegalia catechu) प्रस्थाप्य गतः आसीत्, येन सः भोजनोत्तरम् आगत्य अग्रे कार्यं कर्तुं शक्नुयात्। चापल्यवशात् अर्जुनवृक्षस्य स्तम्भे आरूढः वानरः वर्धिकेण स्थापितः कीलः दृष्टः। अतः अर्जुनवृक्षस्य उभयोः विस्फटितभागयोः मध्ये स्थित्वा सः तं कीलम् उत्पाटयितुं यत्नम् आरभते। तस्यां कीलोत्पाटनक्रीयायां विस्फाटितभागयोः मध्ये स्थितः कीलः चलितः अभवत्। कीलस्य चलने सति वृक्षस्य विस्फाटितभागयोः मध्ये तस्य वानरस्य वृषणयोः दमनम् अभवत्। तेन तस्य वानरस्य मृत्युः अभवत्।

कथासारः

अनया कथया करकटः स्वभ्रातरं परामर्शयति यत्, सिंहस्य भयेन सह आवयोः किं प्रयोजनम्। यतो हि आवां तस्य उच्छिष्टम् आहारं भुक्त्वा एव निर्वाहं कुर्वः। अतः तस्य भयादीनां चिन्तनरूपिणम् अव्यापारं त्यज इति।

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

सन्दर्भः

  1. अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति।
    स एव निधनं याति कीलोत्पाटीव वानरः ॥२१॥ मित्रभेदः

अधिकवाचनाय