सामग्री पर जाएँ

"तेजस्वी सूर्यः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
{{Infobox officeholder | name =तेजस्वी सूर्यः | image = Tejasvi (1).jpg | imagesize = 25... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१०:५५, ३ एप्रिल् २०१९ इत्यस्य संस्करणं

तेजस्वी सूर्यः
सञ्चिका:Tejasvi (1).jpg
व्यैय्यक्तिकसूचना
Born नवम्बर् १६ १९९०
बेङ्गलूरुः, कर्णाटकम्
Political party भारतीयजनतापक्षः
Residence बेङ्गलूरुः
Alma mater न्याशनल् ला स्कूल् आफ् इण्डिया
Occupation अधिवक्ता, राजनेता
Website http://tejasvisurya.in/

तेजस्वी सूर्यः (नवम्बर् १६ १९९०) कश्चन भारतीयः राजनेता। सः बेङ्गलूरुनगरे वसति। तेजस्वी सूर्यः भारतीयजनतापक्षस्य कर्णाटकराज्यस्य युवमोर्चा इत्यस्य वक्ता वर्तते। वृत्त्या च अधिवक्ता वर्तते।[१][२] तेजस्वी सूर्यः २०१९ तमे भारतीयलोकसभानिर्वाचने बेङ्गलूरु दक्षिणक्षेत्रतः भारतीयजनतापक्षस्य अभ्यर्थी। सः २०१९ तमे निर्वाचने भारतीयजनतापक्षस्य वयसा कनिष्ठतमः अभ्यर्थी वर्तते।[३] [४][५].

बाल्यजीवनम्

तेजस्वी सूर्यः डा. सूर्यनारायणः एवं रमा दम्पत्योः पुत्रः। वासस्थानं बेङ्गलूरुनगरस्य बसवनगुडि। तस्य परिवारः पारम्परिकः। बाल्यकाले संस्कृतबालकेन्द्रे अपि प्रशिक्षितः।[६][७] तस्य शिक्षणं तु कुमारन्स् शालायां, जयनगरस्य न्याशनल् कालेज् मध्ये, न्याशनल् ला कालेज् मध्ये च अभवत्।[८][९]

राजनैतिकजीवनम्

तेजस्वी सूर्यः बाल्यकालादपि सङ्घस्य स्वयंसेवकः आसीत्। महाविद्यालयाध्ययनकाले अखिलभारतीयविद्यार्थिपरिषदः राज्यकार्यदर्शी च आसीत्।[१०]२०१३-१०१४ वर्षयोः इण्डियाफाक्ट् इति पत्रिकायाः अङ्कणकारः अपि आसीत्। ३७० विधिः, त्रिप्पल् तलाख्, देशस्य भद्रता इत्यादिषु विषयेषु निपुणः वक्ता च अस्ति।[११][१२]

माध्यमम्

लोकसभानिर्वाचने तस्य स्पर्धा भवति इति विषयः सामाजिकजालपुटेषु मुख्यः विषयः अभवत्। तेजस्वी सूर्यः भारतस्य नूतनः युवनेता इति ट्विट्टर् मध्ये बहुविधसन्देशाः प्रसृताः।[१३][१४]. He is also the youngest BJP candidate to be contesting in the 2019 Loksabha elections. [१५]तं विरुध्य अपि माध्यमेषु अनेके विषयाः प्रवृत्ताः परन्तु तात्कालिकरूपेण तस्य अवरोधं कारितवान् अस्ति।[१६]

उल्लेखाः

  1. https://www.indiatoday.in/elections/lok-sabha-2019/story/who-is-tejasvi-surya-the-28-year-old-bjp-candidate-from-bangalore-south-1487275-2019-03-26
  2. https://theprint.in/politics/modi-and-i-are-the-two-factors-in-the-bangalore-south-seat-tejasvi-surya/214671/
  3. https://theprint.in/politics/why-bjp-chose-tejasvi-surya-for-bengaluru-south-over-ananth-kumars-widow-tejaswini/212119/
  4. https://www.indiatoday.in/amp/elections/lok-sabha-2019/story/who-is-tejasvi-surya-the-28-year-old-bjp-candidate-from-bangalore-south-1487275-2019-03-26
  5. https://www.indiatoday.in/elections/lok-sabha-2019/story/who-is-tejasvi-surya-the-28-year-old-bjp-candidate-from-bangalore-south-1487275-2019-03-26
  6. https://www.livemint.com/
  7. http://tejasvisurya.in/biography/
  8. https://www.mynation.com/elections/bengaluru-south-tejasvi-surya-chosen-bjp-candidate-poymft
  9. https://www.dreshare.com/tejaswi-surya/
  10. http://tejasvisurya.in/biography/
  11. https://www.mynation.com/elections/income-tax-department-raids-dmk-leader-durai-murugan-house-pp6b6u
  12. https://swarajyamag.com/commentary/student-activism-and-the-abvp-part-1
  13. https://www.news18.com/amp/news/buzz/omg-omg-bjp-candidate-tejasvi-suryas-millennial-reaction-to-nomination-is-viral-on-twitter-2078163.html
  14. http://tejasvisurya.in/biography/
  15. https://www.indiatoday.in/elections/lok-sabha-2019/story/who-is-tejasvi-surya-the-28-year-old-bjp-candidate-from-bangalore-south-1487275-2019-03-26
  16. https://www.thequint.com/amp/story/news%2Fpolitics%2Fcourt-stalls-publishing-derogatory-media-reports-against-tejasvi-surya

बाह्यसम्पर्काः

"https://sa.wikipedia.org/w/index.php?title=तेजस्वी_सूर्यः&oldid=443388" इत्यस्माद् प्रतिप्राप्तम्