सदस्यसम्भाषणम्:TsSushruta/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                     जेन् राबर्ट्स् 


जेन् राबर्ट्स् अमेरिकस्य लेखिका आसीत्। तस्या अन्य नाम सेथ् आसीत्। तस्या प्रकाशिता सेथ् लिपि जगतस्य एक प्रमुख आकृति स्थापितः। सा १९२९ वर्षस्य मे मासस्य ८ दिनाङके, आल्बनि ग्रामे, नव यार्क् नगरस्य चिकित्सालये जन्म लेभे। तस्या माता मेरी बुर्डो, पिता डेल्मर् हब्बेल् राबर्ट्स् आसीत्। यदा सा द्विवर्षा अधिता तदा तस्या मातापितरौ विच्चेदन ततस् ततः।

मेरी, जेनस्य माता, मन्दम् मन्दम् आर्थ्रीटिस् रोगः कृतयासा आसित्, तु सा यथासमम् कार्यम् कुरु। कश्चन समय नन्तर जेनस्य पितामह गृहात् विचचार। तदा मेरी असमर्थ व्यस्तम्। तदाचित् जेन् मेरीः विरक्षति समयः आगतः। मेरी दुःखी जाता तस्या पुत्री समीपे मध्य रत्री समये ग्यास् सम्युक्त कारोति चेत् सम्पूर्ण दग्ध करुत। मेरी जेन् प्रति निन्दनम् प्रणयवत् यावत् जेन् जगतः जन्म लेभे तावत् मेरिस्य आरोग्य विगीत आसीत्। तदनन्तरम् जेन् मेरियस्य पुत्री हि न अपेक्षित आसीत्। शालाम् पार्श्वगत, सा कवित्व छात्रवर्ति स्किड्मोर् कालेज् अनुचर।

तदनन्तरम् १९५४ वर्षे डिसेम्बर मासस्य २७ दिनाङ्के जेन् राबस्य सह विवहः अकरोत्। अनन्तरम् सा बहूनि शैल्ये काव्यानि लिखितानि। सा केवल पुरुषी विज्नान-कल्पना लेककस्य कान्फ़्ररेन्से आमन्त्रिता व्यक्तिः। १९६३ तमे वर्षे राबर्ट्स् बट्स् द्वयोहो "ओउजा" नाम फलकेन प्रयोगम् कुरुत:। राबर्ट्स् अनुरूपम्, डिसेम्बर् मासस्य २ दिनान्के ,तस्य शिरे सा "सेत्" नाम शब्दम् उपश्रुत। 'सेत्' पुस्तकं विलिख्यं विस्मयकारिणं इति राबर्ट्स् अभिवर्णित:। सा 'सेत्' पुस्तकस्य लेखनम् प्रत्यहरति।

तस्य प्रसिद्ध लेखानि "होव् टु डेवेलोप् युवर् इ एस् पि पवर्" , "द सेत् मेटीरियल्" , "द अन् नोन्" च।

१९८४ तमे वर्षे सेप्तम्बर् मासस्य ८ दिनाङ्के सा उपम्रुता।

        - Sushruta T S , Aditya Alse A.  


References 1) Investigations on Receiving Information from Paranormal Sources. North Atlantic Books. pp. 22, 30. ISBN 1-55643-248-8. 2) Albanese, Catherine L. (2007). A Republic of Mind and Spirit: A Cultural History of American Metaphysical Religion. Yale University Press. p. 501. ISBN 0-300-11089-8. 3) "Arthritis and Rheumatic Diseases". NIAMS. October 2014. Retrieved 14 September 2016. 4) a b "Arthritis Types". CDC. June 22, 2016. Retrieved 14 September 2016.