तापी-गैस-परियोजना

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तापी-गैस-परियोजना अन्तर्राष्ट्रीया परियोजना वर्तते। तापी-शब्दः तुर्कमेनिस्थानस्य,अफगानिस्थानस्य,पाकिस्थानस्य, इंडिया (भारतस्य) च आदि अक्षराणां समाहारः अस्ति। एषः तापी- शब्दः उक्तान् सर्वान् चतुरः देशान् सहसा व्यक्तं करोति। त = तुर्कमेनिस्थानम् ,अ =अफगानिस्थानम् ,प =पाकिस्थानम्, इ = इंडिया (भारतम्)। एषाः परियोजना   तुर्कमेनिस्थानात् आरभ्य  क्रमेण  अफगानिस्थानं, पाकिस्थानं च भूत्वा भारतपर्यन्तं गमिष्यति। [१][२]

लाभान्विताः देशाः[सम्पादयतु]

तापी-योजना[सम्पादयतु]

एतस्यां योजनायां ३३ अर्बुदं घन-मीटर-परिमितं 'गैस' प्रतिवर्षम् अफगानिस्थानस्य हेरात-कंधार-महोनगरयोः मार्गेण पाकिस्थानं भूत्वा भारतस्य सीमान्तनगरं फाजिल्का-नगरं पञ्जाब-राज्यं यावत् प्राप्स्यति।

परियोजना[सम्पादयतु]

पाकिस्थाने तुर्कमेनिस्थानस्य राजदूतः मोवलामोव इत्येषः इस्लामाबाद-महानगरे जाते कस्मिंश्चित् समारोहे घोषणां कृतवान् यत्, दीर्घसमयात् निलम्बिता एषा परियोजना १३ दिसंबर २०१५ दिनाङ्के तुर्कमेनिस्थानात् आरप्स्यते।[३] तत्कालिनः भारतस्य उपराष्ट्रपतिः हामिद अंसारी इत्येषः उक्तवान् यत्, तापी-परियोजना भारतस्य स्वप्नमस्ति, यत् पूर्णं भविष्यति इति।[४] तुर्कमेनिस्थाने १३ दिसंबर २०१५ दिनाङ्के शिलान्यासः अभवत्। [५] एषा परियोजना २०१९ पर्यन्तं पूर्णा भवेत् इति लक्ष्यमस्ति।[६] तापी-गैस-परियोजनायाः आहत्य लम्बता कदाचित् १८१४ कि.मी अस्ति।[७] पाकिस्थाने एतस्याः परियोजनायाः कार्यम् आरब्धम् अस्ति। http://www.jagran.com/news/world-tapi-gas-pipeline-feed-route-survey-work-begins-in-pakistan-15624999.html</ref>

व्ययः[सम्पादयतु]

१० अर्बुदं डॉलर [८]

  • जम्बुद्वीपीय-विकास-वित्तकोषः (एडीबी) एकार्बुद-डॉलर-परिमितम् ऋणत्वे तुर्कमेनिस्थान-अफगानिस्थान-पाकिस्थान-भारतेभ्यः तापी-गैस-परियोजनायै प्रस्तावितवान्।

परियोजनायां व्ययविभाजनम्[सम्पादयतु]

  • तुर्कमेनिस्थानम् :85%
  • अफगानिस्थानम् :5%
  • पाकिस्थानम् :5%
  • भारतम् :5%

रूचियुक्ताः देशाः[सम्पादयतु]

बाङ्गलादेशः अपि एतस्यां योजनायां प्रदर्शितवान्। [९]

सन्दर्भः[सम्पादयतु]

फलकम्:टिप्पणीसूची

  1. http://www.livehindustan.com/news/article/article1-TAPI-Gas-Project-188595.html
  2. http://timesofindia.indiatimes.com/world/south-asia/TAPI-gas-pipeline-project-to-start-from-December-13/articleshow/49925396.cms
  3. "TAPI Pipeline Constitution Work to Start on Dec. 13". naturalgasasia. 26-11-2015. Archived from the original on 2015-12-11. आह्रियत 13-12-2015. 
  4. http://www.thehindu.com/news/national/tapi-is-a-dream-come-true-for-india-energy-needs-vp-hamid-ansari/article7981061.ece?homepage=true
  5. http://www.jagran.com/news/world-tapi-project-will-open-the-path-to-prosperity-13292269.html
  6. http://tribune.com.pk/story/1236092/adb-offers-1b-loan-tapi-gas-pipeline/
  7. http://www.jagran.com/news/world-afghanistan-turkmenistan-discuss-tapi-project-15541701.html
  8. http://www.livehindustan.com/news/international/article1-Prime-Minister-Narendra-Modi-Turkmenistan-President-Gurbanguli-Brdimukmmdov-conversation-486377.html
  9. http://www.livehindustan.com/news/article/article1-TAPI-bangladesh-india-272213.html
"https://sa.wikipedia.org/w/index.php?title=तापी-गैस-परियोजना&oldid=480417" इत्यस्माद् प्रतिप्राप्तम्