सदस्यः:Kaushik C/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तमिळनाडुराज्यम् विद्यमानं राज्यम् अस्‍ति |भारते तमिळ्नाडुराज्यस्य तस्य विस्तारानुसारम् एकादशं स्थानम् अस्ति |चेन्नै एतस्य प्रान्तस्य राजधानी अस्ति | उत्तरे कर्णाटकम् आन्ध्रप्रदेशः च स्तः|एतस्य राज्यस्य प्रमुखा नदी कावेरी|राज्ये युगादिः, पोङ्गल् , दीपावलिः इत्यादिपर्वाणि विशिष्टानि भवन्ति| वैगै,ताम्रबरणी, पालारु,तेन्पेण्णै,पोरुणै इत्यादय: अनेका: नद्य: अत्र प्रवहन्ति|तमिळ्नाडुराज्यं देवालयानां राज्यम् इति च कथयन्ति| प्राचीनशौल्या अत्र पूजाराधनोत्सवादयः प्रचलन्ति|पश्चिमे केरलम् अस्ति|एतस्य प्रान्तस्य दक्षिणे हिन्दुमहासागरः अस्त| तत्रैव श्रीलङ्काद्वीपः अपि अस्ति|तमिळ्नाडुराज्यस्य पूर्वदिशि पाण्डीचेरी अथवा पुदुचेरी अस्ति| तमिळ् मुख्यभाषा अस्ति|मुख्यतया तमिळ्भाषया संवादं कुर्वन्ति|तमिळ्नाडुराज्यस्य  चरितरस्य  कालः पूर्वचरितकालादारभ्य अस्ति|  तमिळ्नाडुराज्यं प्रायः वर्षाकालवृष्टिम् आश्रित्यैव अस्ति|तस्मिन् काले वृष्ट्यभावे जलसमस्या अनुभूयते तत्रत्यैः|जनवरीमासत: जून-मासाभ्यान्तरम् शुष्कवातावरणं भवति|तमीळुनाडुराज्ये पूर्वं चोळाराजाः प्रशासनं कृतवन्तः|