नलदमयन्तीयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नलदमयन्तीयम्  
सञ्चिका:Damayanti prays to gods to recognize Nala.jpg
नलस्य स्मृतिप्राप्त्यै प्रार्थयन्ती दमयन्ती
लेखकः कालीपदः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

नलदमयन्तीयस्य रचना कालीपदेन १६२७ ख्रीष्टाब्दे कृता । नाटकमिदं कालानुरूपं वर्तते । कविः कथयति -

कालानुरूपरचनाप्रचितं यदि स्यात्।

काव्यं तदा कवयितुः कविता चकास्ति।

वीरस्य भूषणमरातिवधे कृपाणं

शृङ्गाररङ्गसमये तदयोग्यमेव।।

विषयवस्तु[सम्पादयतु]

राजा नलो दमयन्त्याश्चित्रं विलोक्य तस्या दर्शनार्थं व्याकुलो जातः । स मनस्तापं दूरीकर्तुमुद्यानं प्रविवेश । तत्रासौ राजहंसं ददर्श । हंसो राज्ञो दमयन्तीं प्रति दौत्यकार्यं सम्यक्तया सम्पादयामास | विदर्भदेशे दमयन्तीस्वयंवरस्य कार्यं प्रारब्धम् । बहुषु विघ्नेषु सत्स्वपि नलदम्पत्योः विवाहः सम्पन्नोऽभवत्।

नलः द्यूते पराजितो वने प्रसुप्तां तां विहाय अन्यत्र गच्छति । तार-स्वरेण क्रन्दन्तीं दमयन्तीं विलोक्य किरातराजस्तस्याः रक्षार्थं सर्वमपि प्रबन्धं चकार । तयोश्च पुनरपि समयान्तरे संगमो जातः।

विशेषम्[सम्पादयतु]

बहुषु स्थलेषु दीर्घतराः संवादाः नाट्योचिताः न प्रतीयन्तेऽत्र । नाटके क्वचिदपि प्राकृतभाषायाः प्रयोगो विरल एव दृश्यते । छायातत्त्वं प्रायः सर्वेष्वपि नाटकेषूपलभ्यते । पात्रानुसन्धानदृष्ट्या मानवरूपधारिभावानां समवतरणमतीव मनोरञ्जकम् । विवेकमोहादयो भावा अपि पात्रतां गताः । चतुर्थाङ्के मायाव्यापारद्वारारभटीवृत्तेः प्रवर्तनं रमणीयमस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नलदमयन्तीयम्&oldid=434791" इत्यस्माद् प्रतिप्राप्तम्