सदस्यसम्भाषणम्:Achyuth Kumar Akula/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

https://en.wikipedia.org/wiki/Kavalam_Narayana_Panicker

सञ्चिका:Https://commons.wikimedia.org/wiki/File:Kavalam-Narayana-Panicker.jpg
https://upload.wikimedia.org/wikipedia/commons/9/94/Kavalam-Narayana-Panicker.jpg

कवलम्म् नारायणा इत्येव परिचितः ख्यातः च कवलम्म् नारायणा नाथ मिश्रा इति भारतस्य प्रसिद्धः कथक्नृत्यपटुः । भारतस्य कथक् नृत्यप्रकारस्य लखनौ(लक्ष्मणपुरी) काल्का-बिन्दादिन् घराना शैल्याः प्रमुखः नृत्यकारः बिर्जूमहाराजः । अयं कलावित् कथक्नृत्यस्य कलाकाराणां महाराज् वंशजः । अस्य पिता गुरुः अच्चन् महारजः । पितुः सहोदरः शम्भुमहाराजः, लच्चूमहाराजः अपि कथक्कलाकारौ । अस्य नृत्याकलायाः विषये वेशेषः आदरः असीदपि अरम्भे हिन्दुस्तानीसङ्गीतं सम्यक् अभ्यस्तवान् । अपि च ख्यातः गायकः अपि अभवत् ।[१] कथक् नृत्यनाटकानि नविनशैल्या प्रदर्शनेन एतं कलाप्रकारम् उत्तुङ्गे नीतवान् । विश्वस्य अनेकानि स्थानानि पर्यटनं कृत्वा सहस्रशः नृत्यप्रदर्शनानि कृतवान् ।

जीवनं पृष्ठभूमिः च

कवलम्म् नारायणा इत्येव प्रथितस्य लखनौघराणाक्रमस्य ख्याकथक्नृत्यपटोः जगन्नाथमहाराजस्य गृहे बिर्जूमहारजस्य जन्म अभवत् । तदा जगन्नाथमहाराजः रायगढस्य प्रान्ते राजभावनस्य आस्थाननृत्यकलावित् आसीत् ।[२] लच्चूमहाराजात् शम्भुमहाराजत् च बिर्जू शिक्षां प्राप्तवान् । स्वस्य सप्तमे वयसि प्रथमवारः रङ्गमञ्चे कथक्नृत्यं प्रादर्शयत् । क्रि.श.१९४७तमे वर्षे मेमासस्य २०तमे दिनाङ्के बिर्जू यदा नववर्षीयः आसीत् तदा तस्य पिता दिवङ्गतः । [३]कञ्चित्कालं सः आर्थिकं सङ्कष्टम् अनुभूतवान् । परिहारमन्विषन् सकुटुम्बं दिहलीनगरं गतवान् ।

वृत्तिजीवनम्

नवदेहलीनगरस्य सङ्गीतभारती इति संस्थायांकवलम्म् नारायणा तस्य त्रयोदाशे वयसि नृत्यकलां छात्रान् बोधितुम् आरब्धवान् । तदन्तरं सः नवदेहल्याः भारतीयक्लाकेन्द्रं कथक् केन्द्रे च छात्रान् नृत्यं बोधितवान् । कथक् केन्द्रं सङ्गीतनाटकाकादेम्याः सहयोगेन एव प्रचलति स्म । बिर्जूमहाराजः सङ्गीतनाटकाकादम्याः बोधकवृन्दस्य मुख्यः आसीत् । [४] क्रि.श.१९९८तमे वर्शे स्वस्य निवृत्तेः अन्तन्तरं कथक् भारतीयललितकलाकादमि कलाश्रमः इति स्वीयं नृत्यविद्यालयम् आरब्धवान् । सत्यजित् राय् निदेशनस्य शतञ्ज् के खिलाडि इति हिन्दीभाषायाः चलच्चित्रे नृत्यद्वयस्य संयोजनं कृत्वा गीतमपि गीतवान् । क्रि.श.२००२तमे वर्षे लोकार्पिते शाह् रुख् खानस्य देवदास् इति चलच्चित्रे कस्यचित् गीतस्य नृत्यसंयोजनं कृतवान् । बिर्जूमहारजस्य तिस्रः पुत्र्यः द्वौ पुत्रौ च सन्ति । एतेषु ममता महाराजः, दीपक महाराजः, जयकिशन् महाराजः कथक् नृत्ये परिणताः सन्ति । त्रिभुवन् महाराजः इति नमानः पौत्रः अपि अस्ति ।