सदस्यः:Bhavya1810185/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
This was a picture taken in a Cafe
भव्या चागन्टी
निवासः बेंगलूरु
लिङ्गम् स्त्री
नागरिकता भारतीय:
शिक्षणम् वाणिज्य शास्त्रम्
संस्था क्रैस्ट् विष्वविद्यालयं
मूलनिवासस्थानम् आन्ध्र प्रदेशं
धर्मः हिन्दु
पितरौ प्रसद राव्, प्रशान्ती च

स्वपरिचयम्[सम्पादयतु]

मम नाम भव्या चागन्टी अस्ति। अहं क्रैस्ट् विश्वविद्यालये वानिज्यशास्त्रं पठामि। अहं सप्तादश वर्षीय: अस्मि। मम कुटुम्बस्य मूलम् आन्ध्र प्रदेशात् अस्ति।अहं बेंगलूरूत: अस्मि। अहं शाखाहारी अस्मि। मम जन्मं चतुर्विम्शति: दिनाङ्के, फल्गुण मासे, २००० वर्षे अभवत्। मम जन्मस्थलं चेन्नई अस्ति। अहं वित्तशास्त्रे एम्.बी.ए कर्तुम् इच्छामि।

कुटुम्ब परिचयम्[सम्पादयतु]

मम कुटुम्बे पञ्च सदस्या; सन्ती। मम पिता, माता, द्वे ज्येष्ठा भगिन्यौ च। मम पितु: नाम प्रसाद् राव्, मम माता नाम प्रशान्ती, भगिन्यौ नामौ अन्किता, ज्योत्स्ना च। मम माता गृहिणी अस्ति। मम पिता बी. ई .एम् . एल्. कार्यालये कार्यं करोति। मम माता अपि वाणिज्यशास्त्रं पठितवती। मम पिता, द्वे ज्येष्ठा भगिन्यौ च तन्त्र ज्ञानं क्षेत्रे पदवीधरा:। अस्माकं पितरौ वयम् आरक्षत:। तौ अस्माभ्यं स्वास्थ्यप्रदं भोजनं, सुन्दराणि वस्त्राणि, सुशिक्षां च प्रयच्छति:। वयं सहैव रात्रि भोजनं कुर्म:। अस्माकं कुतुम्बकं सुखमयम्।

विद्याभ्यास:[सम्पादयतु]

मम विद्यलयस्य नाम केन्द्रिय विद्यलया अस्ति। एष: विद्यलयं नगरस्य एकस्मिन् सुरम्ये स्थले स्थितं अस्ति। शिक्षाया: क्षेत्रे मम विद्यालय: सम्पूर्ण नगरे प्रसिद्धं अस्ति। अहं अत्र विद्यार्थि इति बहु गर्विता तथा भग्यशाली अनुभवामि। मम बाल्यं बहु शान्तिपूर्णं तथा मनोरञ्जनपूर्णं अभवत्। मम प्रिय सखी नाम अक्षता। आवयो: स्नेहं पुरातनं तथा द्रुढं च अस्ति। इदानीं सा तन्त्र ज्ञानं क्षेत्रे पदवी धारयती। एकदा सा मयैव सह विवादं कृत्वा न भाषितवती। तदा अहं बहु दु:खी अभवत्। तत्पश्चात् अहं एव गत्वा तस्या भाषयितुं उक्ता। तदनन्तरं आवां कदापि न वितीर्णा। बाल्ये अहम् अतीव चेष्टा कृतवती। अद्यापि अहं चपलमेव। एकदा मतापितरौ मया वचनं दत्तं यत् अहं कदापि कपटं न करोमि इति। अद्यापि अहं कपटं न करोमि। परीक्षा समये अपि अहं कदापि कपटं न कृतवती। द्वादश कक्षायां मया षण्णवति प्रतिशत प्राप्तं। दशमी कक्षायां मया दश सी. जी. पी. ए लब्धम्।

हव्यासानि[सम्पादयतु]

मम रुचि: क्रीडा, पठनं, गायनं, नृत्यं, खादनं, लेखनं, इत्यादीनां अस्ति। अहं कार्नाटिक् सङ्गीते प्राथमिका शिक्षां प्राप्तवती। मह्यं पुरातन गीतानि तथा हिन्दी गायनं बहु रोचते। अहं हिन्दुस्तानी सङ्गीतमपि श्रावयामि। मम प्रियगायका: किशोर् कुमार्, आशा भोस्ले, लता मङ्गेश्कर्, तथा मोहम्मद् रफी सन्ती। मम प्रिय शास्त्रीय सङ्गीत गायिका कौषिकि चक्रबर्ती अस्ति। मया इङ्लिष् पुस्तक पठनं रोचते। मम प्रिय लेखका: 'जे. के. रौलिङ्", "अगाथा क्रिस्टी", "अर्ल् स्टैन्ली गर्ड्नर्", "एनिड् ब्लैटन्", "डान् ब्रौन्" च सन्ती। मम प्रिय पुस्तकानि "हैरी पोट्टर्", "लकी लेग्स्", "द बिग् फोर्", "स्लीपिङ्ग् मर्डर्", च सन्ती। पुराणेषु मम अधिक: रुचि: अस्ति। तेषु महाभारतं अतिप्रियं, अपि तु तस्मिन् ग्रन्थे मम विशेषण अभिरुचि: अस्ति। एतस्मिन् ग्रन्थे भीश्म:, वासुदेव:, अर्जुन:, विदुर: च मम अभीष्ट पात्रा: अस्ति।

दिनचर्यम्[सम्पादयतु]

अहं प्रतिदिनं षड्वादने उत्तिष्ठामि। तत: अहं दन्तधावनं, स्नानं कृत्वा दुग्धं पिबामि, अल्पाहरं च स्वीकरोमि। सप्तवादनत: अष्टवादनपर्यन्तं योगा करोमि। तत्पश्चात्, नववादने विश्वविद्यालयं गच्छामि। तत्र विविधान् विषयान् पठामि। तत्पश्चात् भोजनं करोमि। पुन: कक्षां गत्वा पाठानि पठामि। सायं चतुर्वादने अहं गृहं आगच्छामि। गृहं गत्वा एका घंटा निद्रयामि। शयनान्तरं एका घंटा अध्ययनं करोमि। तत्पश्चात् अहं सायं प्रार्थना करोमि। तत्पश्चात् अहं पुस्तकं पठामि। सार्ध अष्टवादने रात्रि भोजनं करोमि। नववादनत; सार्ध नववादन पर्यन्तं दूर्दर्शनं पश्यामि। तदनन्तरं अहं पुन: पुस्तकं पठामि। तत्पश्चात् सार्ध दशवादने अहं शयनं करोमि।