वयनाट् लोकसभा मण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

केरलराज्ये वयनाडमण्डले मानन्तवाडी, सुल्त्तान् बत्तेरी, कल्पट्टा इत्यादि नियमसभा मण्डलानि, कोझिकोड् मण्डले तिरुवम्पाडी, मलप्पुरम् मण्डले एरनाड्, वण्टूर्, निलम्पूर् इत्यादि नियमसभा मण्डलानि च यॉजयित्वा अयम् लोकसभा मण्डलम् भवति। [१] २०१९ वर्षे लोकसभा मण्डलानाम् पुनर्निर्णये अयम् मण्डलम् निर्मितम्। तदा एम्।ए षानवास् ( भारतीय नाषणल् कोण्ग्रस्)) जेता अभवत्। २०१४ वर्षे सः पुनर्जितः । अथुना राहुल् गान्धी अस्य मन्दलस्य प्रतिनिथिरूपेण लोकसभायाम् अस्ति।तस्य भूरिपक्षं(4,31,770)आसीत्

नक्शा
वयनाट् लोकसभामण्डलम्

निर्वाचनाः[सम्पादयतु]

തിരഞ്ഞെടുപ്പുകൾ
വർഷം വിജയിച്ച സ്ഥാനാർത്ഥി പാർട്ടി വോട്ട് മുഖ്യ എതിരാളി പാർട്ടി വോട്ട് എതിരാളി പാർട്ടി വോട്ട്
2019 राहुल् गान्धी भारतीय नाषणल् कोण्ग्रस् 7,06,367 पि पि सुनीर् സി.പി.ഐ., 274597 तुषार् वेल्लाप्पळ्ळी ബി.ഡി.ജെ.എസ്. 78816
2014 एम्।ए षानवास् भारतीय नाषणल् कोण्ग्रस् 377035 सत्यन् मोकेरी സി.പി.ഐ., 356165 പി.ആർ. റസ്മിൽനാഥ് भारतीय जनता पार्टी 80752
2009 एम्।ए षानवास् भारतीय नाषणल् कोण्ग्रस् 410703 एम् रह्मत्तुल्ला സി.പി.ഐ., 257264 സി. വാസുദേവൻ മാസ്റ്റർ) भारतीय जनता पार्टी 31687

एततपि पश्यतु[सम्पादयतु]

  • केरलीय लोकसभा मण्डलानि
  • केरलीय नियमसभा मण्डलानि

अवलम्बाः[सम्पादयतु]

  1. "Wayanad Election News".