डोगरीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

डोगरी भाषाः भारतदेशस्य जाम्मु काश्मिरप्रान्तस्य व्यवहारिक भाषा वतर्ते । २००४ तमेबर्षे भारतिय संविधानस्य ८ तम अनुशुची मध्ये लिखितम अस्ति । व्यवहारमानपश्चीम पाहाडिपरिवारेषु मध्यवर्तीपाहाडी पट्टी जनभाषाषु डोगरीः ,चंवायली,मडवालीः, मंडयालीः, बिलासपुरीः बागडी,आदि उल्लेखनियाःसन्ति। डोगरी एतेषु विशालः परिवारेषु विशिष्ठः जनभाषा भवोत्। एतस्य़ा प्रथमा विशिष्ठता अस्ति यत् अन्यायां भाषायः व्यवहूतजनानां संख्याः विशेशतया अधिकं अस्ति । द्वितीयम् एतत् भवति । एतस्य परिवारे केवलः साहितिकमाध्यमेन प्रसारिता अस्ति । तृतीयविशिष्ठता इदम् भवति एतत् भाषा काश्मीर् रीयासत एवं च चंबाराज्ये राष्टीयभाषा रूपेण व्यवहारा पूर्वमेव आसीत् । अनया भषया ये भाषणं कुर्वन्ति तान् डोगरे इति उच्यते । डोगरी भाषा सामान्यतः डुग्गर इति मन्यते । डोगरीस्य केन्द्र --- रियासत जाम्मु काश्मीर प्रान्तस्य शरतकालीन राजधानी जाम्मु नामःधिय़ाएैतिहासिक साधनायाः प्रमुखः केन्द्र भवेत् । डोगराी पन्जावि नगरस्य उपभाषात्वेन व्यवहार क्रियते। जन बिम्ज तस्य पुस्तक मध्ये लिखितं अस्ति डोगरी भाषाः न जाम्मु न पन्जावि भाषाय़ा अन्तर्र भवति । अपितु जर्मानी आर्य साखायाः ११तम भाषा मध्ये अस्ता ।


डोगरीभाषायाः श्वराः विशेषः----

१- डोगरी शब्द मध्ये' य'ध्वनी नास्ति परन्तु 'य 'स्थाने ज एवं व आगछति । उदाहरण -( पंजाबी) - वेहडा (आगण) - वेडा यजनान (हिंदी) जजमान (डोगरी) यश (हिंदी) -जस(डोगरी) हिंदी- डोगरी पाहाड -पा/ड मोहर म्होर -मो/र

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=डोगरीभाषा&oldid=466715" इत्यस्माद् प्रतिप्राप्तम्