सामग्री पर जाएँ

संत दादुदयाल:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संत दादु दयालजी इत्यस्य जन्म गुजरातप्रान्तस्य अहमदाबादनगरे १५४४ तमे वर्षे (ई. १६०१ तमे वर्षे) अभवत्, यया ईश्वरः कबीरजी १५५१ तमे वर्षे वृद्धबाबारूपेण मिलितवान्। दादुजी अतीव दयालु स्वभावस्य कविः साधुः च आसीत्, अतः सः दादु दयाल इति अपि प्रसिद्धः अस्ति। तस्य अनुयायिनः 'दादुनवासी' इति उच्यन्ते स्म, तस्य नाम अनुवर्तमानः सम्प्रदायः 'दादुपन्थः' इति नाम्ना प्रसिद्धः अस्ति। दादुः हिन्दी, गुजराती, राजस्थानी इत्यादिषु अनेकभाषासु ज्ञाता आसीत्। सः शब्दं सखीं च लिखितवान्। तस्य रचना: प्रेमपूर्णा अस्ति। जातिव्यवस्थायाः उन्मूलनम्, हिन्दु-मुसलमानानाम् एकता इत्यादिषु विषयेषु तस्य पोस्ट् तर्क-प्रेरिताः न अपितु हृदय-प्रेरिताः सन्ति।

आमुख:(परिचय:)

[सम्पादयतु]

दादु दयालस्य जन्म चैत्रसुदी अष्टमी दिनाङ्के ८ गुरुवासरे १६०१ ई. (१५४४ ई.) लोदिरामस्य नगरगोत्रस्य ब्राह्मणकुटुम्बे अभवत् । भारतस्य गुजरातराज्यस्य अहमदाबादनगरे अस्य जन्म अभवत्।[]

परमेश्वरकबीरस्य दादूजीं सतलोकं नीतवान् :- दादूजी ७-८ वर्षयः आयुः अस्मिन् गृहे बालकैः सह क्रीडन्ति स्म। तदा कबीर परमेश्वरः दादूजिं जीवन्महात्मनः (वृद्धस्य बाबा) रूपं धृत्वा समागच्छत्। कबीर परमेश्वरः दादूजिं भक्तेः विषये सूचना दत्तवान् यत् पुत्र, प्रभोः भक्ति: सततं कुरु। यथा शिशुः पितामह-पितामही कथा श्रावयन्ति, तथा दादूजीः प्रेम्णा श्रोतुं प्रारब्धवन्तः। अनन्तरं दादूजीः उक्तवन्तः, बाबा, भवन्तः कुत्रतः आगच्छत्? भवन्तः मह्यं अतीव प्रियाः भासन्ते। भवतः कः असि, बाबा? माम् अपि भवद्भिः सह नयतु। कबीर साहेबः अवदत् यत् अहं सतललोकात् आगतः अस्मि मम् नाम कबीरः अस्ति अहं काशीनगरे निवसति। अतः दादु जी उवाच बाबा, कृपया माम् भवतः समीपे एव स्थापयतु। कबीर साहेबः अवदत् यत् प्रथमं त्वं मम् नाम उपदेशं (नाम दीक्षा) गृहाण। दादु जी उवाच यत् इच्छसि तत् देहि, परन्तु यथा त्वं माम् कथयसि यत् जन्ममरणं नास्ति, न च शोकः अस्ति, माम् तत्र नयतु। कबीरसाहेबः तस्मै प्रथमं प्रवचनं दत्तवान् यत् सः स्वघटात् जलं मंत्रित् कृत्वा सुपारीपत्रे पातयित्वा पिबितुं कृतवान्। यस्मात् कारणात् दादु जी त्रिदिनरात्रौ अचेतनः अभवत्। दादुजी इत्यनेन सह क्रीडन्तः बालकाः ग्रामम् आगत्य अवदन् यत् एकः वृद्धः आगत्य दादुं पिबितुं जादूजलं दत्तवान्, येन सः अचेतनः अभवत्। यत्र कबीरसाहेबः स्वशरीरे किञ्चित् निःश्वासं त्यक्तवान्, अतः परिवारजनाः दादुस्य शरीरं न दग्धवन्तः । भगवान् कबीरः स्वात्मना सत्यलोकं (सतलोकम्) गतः। सत्यलोकः तत्र दर्शितः । तृतीये दिने यदा दादुजी इत्यस्य आत्मा पुनः आगतः तदा सः कबीरसाहेबस्य महिमा गायितवान् । तदनन्तरं पितामहः रोदनं कुर्वन् भ्रमति स्म, "वृद्धा बाबा, कृपया दर्शनं ददातु" इति।

अथ एकदा दादु जी साबरमती नदीं गत्वा उक्तवान् हे बाबा भगवन् अद्य दर्शनं ददातु वा, अन्यथा तव सेवकः अद्य अत्र आत्महत्यां करिष्यति। इति चिन्तयित्वा सः किञ्चित् समयं निरूपितवान् यत् यदि त्वं तस्मै एतावता दर्शनं ददासि तर्हि तव दासः जीवितः एव तिष्ठति अन्यथा साबरमती नद्या: जले प्राणाः पतिष्यन्ति। यदा सः समयः व्यतीतः भगवान् न प्रादुर्भूतः तदा दादु जी साबरमती नद्याम् कूर्दितवान्। ततः भगवान् कबीरः तं उद्धृत्य बहिः आगत्य उपविष्टवान् तथा च देव कबीर जी दादुजी इत्यस्मै तस्यैव वृद्धस्य बाबारूपेण प्रकटितः ततः सः पुत्रः अवदत्, अहं कबीरः अस्मि यः भवन्तं सत्यलोकं दर्शितवान् आसीत्। तदनन्तरं वयं दादुजी इत्यनेन सह मिलित्वा सतनामं सारनामं च दत्त्वा पारं कृतवन्तः।

दादू साहिबः कबीर परमेश्वरस्य महिमाम् स्तुवन् : ततः दादू जी कबीर परमेश्वरस्य महिम्नः गुणान् इमान् गायन्ति:-

जिन मोकुं निज नाम दिया, सोइ सतगुरु हमार। दादू दूसरा कोई नहीं, कबीर सृजनहार।।

दादू नाम कबीर की, जै कोई लेवे ओट। उनको कबहू लागे नहीं, काल बज्र की चोट।।

दादू नाम कबीर का, सुनकर कांपे काल। नाम भरोसे जो नर चले, होवे न बंका बाल।।

जो जो शरण कबीर के, तरगए अनन्त अपार। दादू गुण कीता कहे, कहत न आवै पार।।

कबीर कर्ता आप है, दूजा नाहिं कोय। दादू पूरन जगत को, भक्ति दृढ़ावत सोय।।

ठेका पूरन होय जब, सब कोई तजै शरीर। दादू काल गँजे नहीं, जपै जो नाम कबीर।।

आदमी की आयु घटै, तब यम घेरे आय। सुमिरन किया कबीर का, दादू लिया बचाय।।

मेटि दिया अपराध सब, आय मिले छनमाँह। दादू संग ले चले, कबीर चरण की छांह।।

सेवक देव निज चरण का, दादू अपना जान। भृंगी सत्य कबीर ने, कीन्हा आप समान।।

दादू अन्तरगत सदा, छिन-छिन सुमिरन ध्यान। वारु नाम कबीर पर, पल-पल मेरा प्रान।।

सुन-सुन साखी कबीर की, काल नवावै माथ। धन्य-धन्य हो तिन लोक में, दादू जोड़े हाथ।।

केहरि नाम कबीर का, विषम काल गज राज। दादू भजन प्रतापते, भागे सुनत आवाज।।

पल एक नाम कबीर का, दादू मनचित लाय। हस्ती के अश्वार को, श्वान काल नहीं खाय।।

सुमरत नाम कबीर का, कटे काल की पीर। दादू दिन दिन ऊँचे, परमानन्द सुख सीर।।

दादू नाम कबीर की, जो कोई लेवे ओट। तिनको कबहुं ना लगई, काल बज्र की चोट।।

और संत सब कूप हैं, केते झरिता नीर। दादू अगम अपार है, दरिया सत्य कबीर।।

दादू दयाल जी अमृतवाण्यां सत्यनामस्य संकेतोऽस्ति: दादू संतः कबीर परमेश्वर द्वारा दत्त स्वांस उस्वांस मंत्ररूप द्व्यक्षर सतनाम मंत्रे शक्तिम् संकेतयति,

अबही तेरी सब मिटै, जन्म मरन की पीर। स्वांस उस्वांस सुमिरले, दादू नाम कबीर।।

कोई सर्गुन में रीझ रहा, कोई निर्गुण ठहराय। दादू गति कबीर की, मोते कही न जाय।।

अस्य सम्प्रदायस्य अनुयायिनः दादुजी इत्यस्य बहूनां रचनानां स्मृतिचिह्नं स्वैः सह स्थापयन्ति। सतराम: इति कृत्वा परस्परं अभिवादयन्ति। दादुनन्तरम् अयं सम्प्रदायः क्रमेण पञ्च उपसम्प्रदायेषु विभक्तः, ये यथा -

  1. "दादू दयाल | भारतकोश". m.bharatdiscovery.org (in Hindi). 
"https://sa.wikipedia.org/w/index.php?title=संत_दादुदयाल:&oldid=489005" इत्यस्माद् प्रतिप्राप्तम्