सामग्री पर जाएँ

नृत्ये नवशास्त्रीयता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नृत्ये नवशास्त्रीयता

नृत्ये नवशास्त्रीयतावादः २० शताब्द्याः आरम्भात् मध्यपर्यन्तं रोमान्टिक-बैले-क्रीडायाः भावनात्मकतीव्रतायां अभिव्यञ्जकतायां च आधुनिकनृत्यस्य कट्टरप्रयोगस्य च प्रतिक्रियारूपेण उद्भूतः

नवशास्त्रीयनृत्य-आन्दोलनस्य प्रमुखता १९२०-१९३० तमे दशके विशेषतः जार्ज-बालान्चिन्, मार्था-ग्राहम् इत्यादीनां नृत्यनिर्देशकानां कृतीषु अभवत् । अस्मिन् कालखण्डे नृत्यस्य परिवर्तनं जातम्, यत् दृश्यकलासु साहित्ये च नवशास्त्रीयतावादादिव्यापकैः कलात्मक-आन्दोलनैः प्रभावितः अभवत् । नर्तकाः नृत्यनिर्देशकाः च आधुनिकतत्त्वानां एकीकरणं कुर्वन्तः शास्त्रीयबैले-क्रीडायाः सारं आस्वादयितुं प्रयतन्ते स्म, रूपस्य शुद्धतायां, संरचनायाः, एथलेटिक्सस्य च विषये केन्द्रीकृत्य

प्रमुख लक्षण

नवशास्त्रीयनृत्यः शास्त्रीयबैले-नृत्यस्य आधारभूत-तकनीकाः धारयति परन्तु प्रायः अधिक-द्रव-समकालीन-आन्दोलनानां परिचयं करोति । एतस्य संयोजनस्य परिणामः भवति यत् भूमिगतं नवीनं च शैली भवति ।

2. नवशास्त्रीयग्रन्थेषु प्रायः अमूर्तविषयेषु बलं दत्तं भवति, यत्र गतिः, रूपं, नर्तकानां मध्ये सम्बन्धः च केन्द्रितः भवति । एतेन अमूर्तता प्रेक्षकैः अधिका व्याख्या भवति ।

3. नवशास्त्रीयनृत्यनिर्माणे प्रायः न्यूनतमसेट्-वेषभूषाः च दृश्यन्ते, येन विस्तृतदृश्यानां अपेक्षया नर्तकानां तेषां गतिषु च ध्यानं आकर्षयति एतेन सरलता नृत्ये एव ध्यानं वर्धयति ।

4. नर्तकाः शास्त्रीयरेखायाः समकालीनगतिशीलतायाः च उपयोगं कृत्वा दृग्गतरूपेण आकर्षकप्रतिमानं निर्मान्ति।



नवशास्त्रीयनृत्ये प्रमुखाः आकृतयः

- जार्ज बालान्चिन् : प्रायः नवशास्त्रीय-बैले-क्रीडायाः पिता इति गण्यते बालान्चिनस्य कृतिः अस्य आन्दोलनस्य प्रतिरूपं भवति । तस्य नृत्यनिर्देशने प्रायः शास्त्रीयसिद्धान्तानां पालनम् कुर्वन् नर्तकानां क्रीडालुत्वं, व्यञ्जकत्वं च प्रदर्श्यते


- मार्था ग्राहमः - मुख्यतया आधुनिकनृत्येन सह सम्बद्धः सन् ग्राहमः स्वस्य कार्ये नवशास्त्रीयतत्त्वान् समावेशितवान्, शास्त्रीयप्रविधिं भावनात्मकगहनतायाः कथात्मकविषयाणां च मिश्रणं कृतवान् तस्याः अभिनवपद्धत्या अनेके समकालीननर्तकाः नृत्यनिर्देशकाः च प्रभाविताः ।


प्रभावः विरासतः च

नवशास्त्रीयवादस्य नृत्यस्य विकासे स्थायिप्रभावः अभवत्, शास्त्रीयबैले-क्रीडा-नाट्यस्य समकालीन-आन्दोलनस्य च अन्तरं पूरयति । नवशास्त्रीयसिद्धान्तान् आकर्षयन्तः आधुनिकनृत्यनिर्देशकान् प्रेरयति एव अयं आन्दोलनः अद्यतनप्रेक्षकैः सह प्रतिध्वनितुं नवीनकृतीनां निर्माणं करोति

निगमन

नृत्ये नवशास्त्रीयतावादः समकालीनव्यञ्जनं आलिंगयन् शास्त्रीयबैले-क्रीडायाः तकनीकीमूलानां उत्सवं कुर्वन् परम्परायाः नवीनतायाः च गतिशीलसंश्लेषणस्य प्रतिनिधित्वं करोति अमूर्तता, संरचना, क्रीडावादः च इति विषये अस्य बलेन नृत्यस्य परिदृश्यस्य परिवर्तनं जातम्, येन नृत्यकलायां महत्त्वपूर्णं स्थायित्वं च बलं जातम् यथा यथा नर्तकाः नृत्यनिर्देशकाः च सीमां धक्कायन्ति तथा नवशास्त्रीयतावादस्य विरासतः नृत्यजगति सृजनशीलतायाः अन्वेषणस्य च स्पर्शशिला एव तिष्ठति

Submitted by: Aishwarya Ranjith

3BAPC 2331202

"https://sa.wikipedia.org/w/index.php?title=नृत्ये_नवशास्त्रीयता&oldid=489196" इत्यस्माद् प्रतिप्राप्तम्