नन्दिकेश्वरी (नन्दीपुरम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


नन्दिकेश्वरी (नन्दीपुरस्य) एतत् पीठं भारतस्य पश्चिमबङ्गालस्य बीरभूममण्डले नन्दीपुरे अस्ति एतत् शक्तिपीठम् ।

सम्पर्कः[सम्पादयतु]

सैनतीयानगरात्(नन्दीपुरम्) रेलबस् सौकर्याणि सन्ति।

वैशिष्ट्यम्[सम्पादयतु]

अत्र ब्रुहदाकारक्ः कश्चन वटवृक्षः अस्ति । तस्य अधः देव्याः विग्रहः अस्ति । अत्रत्या देवी नन्दिनी अथवा नन्दिकेश्वरी इति नाम्ना पूज्यते । देव्या सह स्थितः शिवः नन्दिकेश्वरः इति च पूज्यते ।इदानीं तु स्थानीयाः केवलं एतां पूजयन्ति।