श्रीनगरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
श्रीनगरम्
—  राजधानी  —
Panorama of city in green area near a river and lakes
श्रीनगरस्य दृश्यम् तथा दाल् सरोवरम्Dal Lake
श्रीनगरस्य दृश्यम् तथा दाल् सरोवरम्Dal Lake
Located in the northwest part of the state
श्रीनगरम्
Location of श्रीनगरम्
in जम्मूकाश्मीरराज्यम्
निर्देशाङ्काः

३४°५′२४″ उत्तरदिक् ७४°४७′२४″ पूर्वदिक् / 34.09000°उत्तरदिक् 74.79000°पूर्वदिक् / ३४.०९०००; ७४.७९०००

देशः भारतम्
राज्यम् जम्मूकाश्मीरराज्यम्
मण्डलम् श्रीनगरम्
Settled 3rd century BC
Mayor Salman Sagar (NC)
जनसङ्ख्या

• सान्द्रता
• महानगरम्

८,९४,९४०[१] (2001)

8,523 /किमी2 (22,074 /वर्ग मील)
९,७१,३५७[१]

लिङ्गानुपातः 1.17 /
साक्षरता 59.18% 
व्यावहारिकभाषा(ः) काश्मीरी, उर्दु[२]
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्

238 वर्ग किलोमीटर (92 वर्ग मील)

1,585 मीटर (5,200 फ़ुट)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Cfa (कोप्पेन्)

     710 मिमी (28 इंच)

     24.1 °से (75.4 °फ़ै)
     2.5 °से (36.5 °फ़ै)

जालस्थानम् www.srinagar.nic.in

श्रीनगरं भारतस्य जम्मूकाश्मीरराज्यस्य ग्रीष्मकालीना राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । राज्ञा प्रवरसेनेन २००० वर्षेभ्यः पूर्वं श्रीनगरं संस्थापितम्‌ । श्रीनगरं जम्मुकाश्मीरराज्यस्य राजधानी अस्ति । जम्मूतः बनिहाल् मार्गेण सुरङ्गद्वारा श्रीनगरं प्रति आगन्तव्यं भवति । सुरङ्गस्य जवाहरसुरङ्गम् इति नाम अस्ति । श्रीनगरं झेलम्नदीतीरे स्थितं सुन्दरं नगरम् । अस्मिन् नगरे अनेकानि सरोवराणि सन्ति । तेषु दालसरोवरं वूलार् सरोवरं च मधुरजलयुक्ते स्तः । अनयोः सरोवरयोः ‘शिकार’नामिकासु नौकासु विहारं कुर्वन्तः आदिनं स्थातुं शक्यते । जले प्लवमाना नौका वासगृहमिव सुव्यवस्थिता भवति । भोजनशयनव्यवस्थापि एतासु नौकासु भाटकेन लभ्यते । काश्मीरं आगताः जनाः एतासु नौकासु वासं कृत्वा सन्तुष्टाः भवन्ति । वूलार् सरोवरतः सूर्यास्तदर्शनम् अतीवानन्दाय भवति । अत्रत्यासु नौकासु लघु उद्यानानि सन्ति । दालसरोवरे द्वीपाः सन्ति । तत्र विश्रान्तिः स्वीकर्तुं शक्या अस्ति । द्वीपे पादचारणम् अपि कर्तुं शक्यते । द्विचक्रिकायानेनापि सञ्चारः कर्तुं शक्यते । श्रीनगरे अनेकानि वीक्षकस्थानानि सन्ति । अत्र दर्शनीयानि स्थलानि नाम काष्ठनिर्मितानि मुस्लिं प्रार्थनामन्दिराणि, शङ्कराचार्यपर्वतः, मोगल् उद्यानं, निशात बाग्, शालिमारबाग नसीमाबाग् हजरतबाल् प्रार्थनामन्दिरम् च ।

विमानमार्गः[सम्पादयतु]

चण्डीगढदेहलीतः श्रीनगराय विमानसम्पर्कः अस्ति । विमाननिस्थानं १३ कि.मी दूरे अस्ति ।

धूमशकटयानसम्पर्कः[सम्पादयतु]

देहलीतः सुरङ्गमार्गतः जम्मूपर्यन्तम् आगन्तव्यम् । जम्मुतावीनिस्थानतः वाहनेन गन्तव्यं भवति ।

वाहनमार्गः[सम्पादयतु]

पठानकोटतः २५० कि.मी, देहलीतः ८८० कि.मी, चण्डीगढअमृतसरनगरेभ्यः वाहन सम्पर्कः अस्ति । वसत्याः कृते प्लवमाननौकागृहाणि, उपाहारवसतिगृहाणि च सन्ति ।

आधाराः[सम्पादयतु]

  1. १.० १.१ "Population in the age group 0-6 and literates by sex—urban agglomeration/town". Census of India 2001. Government of India. 27 May 2002. आह्रियत 2007-04-14. 
  2. "Kashmiri: A language of India". Ethnologue. आह्रियत 2008-05-14. 

जालगवाक्ष:[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=श्रीनगरम्&oldid=333333" इत्यस्माद् प्रतिप्राप्तम्