बुद्ध्या विशुद्धया युक्तो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ ५१ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकपञ्चाशत्तमः(५१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

बुद्ध्या विशुद्धया युक्तः धृत्या आत्मानं नियम्य च शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ व्युदस्य च ॥

अन्वयः[सम्पादयतु]

श्लोकसङ्ख्या :१८.५३ अहंकारं बलं दर्पं कामं द्रष्टव्या ।

शब्दार्थः[सम्पादयतु]

विशुद्धया = सात्त्विक्या
बुद्ध्या = मत्या
धृत्या = धैर्येण
नियम्य = वशीकृत्य
शब्दादीन् = शब्दप्रभृतीन्
विषयान् = इन्द्रियार्थान्
रागद्वेषौ = आसक्तिविद्वेषौ
व्युदस्य = अपहाय ।

अर्थः[सम्पादयतु]

श्लोकसङ्ख्या :१८.५३ अहंकारं बलं दर्पं कामं द्रष्टव्या ।

विशेषः[सम्पादयतु]

सात्विकबुद्धियुक्तस्य लक्षणम् उच्यते अतःमिलित्वा दत्तं वर्तते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]