उत्तङ्गि चन्नप्प

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उत्तङ्गि चन्नप्प
चन्नप्प
चन्नप्प

परिचयः[सम्पादयतु]

क्रैस्तधर्मावलम्बी दानियेलप्प-सुभद्रव्वयोः पुत्रः चन्नप्पः(Uttangi Channapa) । १८८१ तमे वर्षे अक्टोबर्-मासस्य २८ तमे दिनाङ्के एतस्य जन्म धारवाडनगरे अभवत् । वीरशैवजातीयाः अस्य पूर्वजाः उत्तङ्गिवंशजाः । अतः उत्तङ्गि चन्नप्पः इत्येव अयं प्रसिद्धः जातः । अयम् अग्रे क्रैस्तधर्मम् अङ्गीकृतवान् । निष्ठावान् क्रैस्तधर्मोपदेशकः सतः अपि अस्य हिन्दूधर्मविषये वीरशैवमतविषये च अपारा आसक्तिः आसीत् । कृतिरचनार्थं, संशोधनार्थञ्च एतेन चितः विषयः आसीत् वीरशैववचनसाहित्यम् ।

सामाजिककार्यम्[सम्पादयतु]

मङलूरुनगरस्य क्रैस्तदैवज्ञानशालायां प्रशिक्षणं प्राप्य १९०८ तमे वर्षे उत्तङ्गि चेन्नप्पः बासेल्-मिशन्-संस्थायां धर्मोपदेशकरूपेण नियोजितः जातः । अनन्तरं कर्णाटकस्य उत्तरभागे प्रमुखेषु नगरेषु क्रैस्तबोधकरूपेण सेवां कुर्वाणः १९४२ तमे वर्षे निवृत्तः जातः । एषः १९६२ वर्षस्य आगस्ट्-मासस्य २८ तमे दिनाङ्के दिवङगतः ।

साहित्यकृषिः[सम्पादयतु]

वीरशैव धर्मे एसुक्रिस्तं, क्रैस्तधर्मे बसवण्णं च दृष्टवान् महान् जनः उत्तङ्गि चन्नप्पः । एतस्य कृतयः एव तस्य दृष्टान्तरूपेण विद्यन्ते । बनारसक्के बेत्लेहेमिन विनन्ति (बनारसप्रदेशाय बेत्लेहेमस्य विनन्तिः) ( १९२१), हिन्दूसमाजद हितचिन्तक (हिन्दूसमाजस्य हितचिन्तकः) (१९२१), सर्वज्ञन वचनगलु ( सर्वज्ञस्य वचनानि ) (१९२४), बसवेश्वरनू अस्पृश्यर उद्धारऊ (बसवेश्वरः अस्पृश्याणाम् उद्धारश्च) (१९३३), अनुभव मटपद ऐतिहासिके ( अनुभवमण्डपस्य इतिहासः) (१९५१), सिद्धाराम साहित्य सङ्ग्रहः(सिद्धारामस्य साहित्यसङ्ग्रहः) (१९५३), आदय्यन वचनगलु (आदय्यन वचनानि) ( १९५७ ), मृत्त्युञ्जयः (१९६३), लिङगायतधर्मः हागू क्रैस्त धर्मः लिङगायतधर्मः क्रैस्तधर्मश्च (१९६९) – उत्तङ्गि चन्नप्पवर्यस्य प्रमुखाः कृतयः ।

अनेन कृता साहित्यसेवा अपारा । १९४९ तमे वर्षे कलबुर्गिनगरे प्रचलिते द्वात्रिंशत्तमस्य कन्नडसाहित्यसम्मेलनस्य अध्यक्षपदवीं समलङ्करोत् चेन्नप्पवर्यः । अस्य कर्णाटकस्य कन्नडभाषायाः च विषये अपारा आसक्तिः आसीत् । कर्णाटकस्य अभिवृद्धिकार्ये कन्नडभाषायाः प्राचारकार्ये च अत्र जन्मप्राप्तवन्तः सर्वे अपि क्रैस्तजनाः सङ्कुचितभावान् परित्यज्य सर्वैः कर्णाटकजनैः सह सम्मिल्य समरसजीवनं कुर्युः, कन्नडज्योतिः सर्वत्र प्राकाशितं भवेत् इति मुक्तकण्ठेन उदघोषयत् उत्तङ्गि चन्नप्पवर्यः ।

बाह्यस्म्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उत्तङ्गि_चन्नप्प&oldid=480009" इत्यस्माद् प्रतिप्राप्तम्