गुण्डाल्जलबन्धः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पीठिका[सम्पादयतु]

गुण्डल् जलबन्धः चामाराजनगरमण्डलस्य किळ्ळेगाल इति उपमण्डले निर्मितः अस्ति । कोळ्ळेगालतः १४कि.मी.दूरे तिष्ठति । मलैमहदेश्वरपर्वतस्य गमनमार्गे १०कि.मी. अनन्तरं दक्षिणभागे परवर्त्य ४कि.मी.चलिते सति अयं जलबन्धः दृश्यते । अयं जलबन्धः पूर्वपर्वतश्रेणिषु विलीनः अस्ति । कृषिजलानयनार्थम् अयं जलबन्धः निर्मितः । अनेन चामराजनगरमण्डलस्य शताधिकप्रहलकृषिबूमिः सुफला सञ्जाता ।


"https://sa.wikipedia.org/w/index.php?title=गुण्डाल्जलबन्धः&oldid=388662" इत्यस्माद् प्रतिप्राप्तम्