१८७०

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८७० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे जर्मनीदेशस्य विज्ञानिनः मस्तिष्के विविधानां क्रियाणां नियन्त्रणस्य केन्द्राणि सन्ति इति संशोधितवन्तः ।
अस्मिन् वर्षे भारते ब्रीटिशजनाः "गाड सेव द क्वीन" गीतं सर्वैः गातव्यम् इति नियमं कृतवन्तः ।

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

अस्मिन् वर्षे मेमासे ६ दिनाङ्के प्रसवावसरे निश्चेतन-औषधस्य प्रयोगं प्रथमवारं कृतवान् सर् जेम्स् सिम्सन् मरणम् अवाप्नोत् ।

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८७०&oldid=411511" इत्यस्माद् प्रतिप्राप्तम्