रुक्मवतीछन्दः (चम्पकमाला)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


रुक्मवती (चम्पकमाला)

प्रतिचरणम् अक्षरसङ्ख्या १०

भ्मौ सगयुक्तौ रुक्मवतीयम्। –केदारभट्टकृत वृत्तरत्नाकर:३.२६

चम्पकमाला चेद्भमसाद्गा।–केदारभट्टकृत वृत्तरत्नाकर:३.२६

ऽ।। ऽऽऽ ।।ऽ ऽ

भ म स ग।

यति: पादान्ते।

उदाहरणम्-

धर्मविलोपोऽधर्मविकास:कालवशाज्जातो यदि पार्थ। स्वं स्वयमेवाहं च सृजामि साध्ववनायासाधुवधाय॥

सम्बद्धाः लेखाः[सम्पादयतु]